________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
।। ४० ।।
www.kobatirth.org
दुअं दुअं छिंदिज्जा एसा भावओ हिंसा न दव्वओ ।। चरमभङ्गस्तु शून्य इति, एवंभूतायाः हिंसायाः प्रतिपक्षोऽहिंसेति । एकार्थिकाभिधित्सयाऽऽह- अहिंसऽजीवाइवाओत्ति न हिंसा अहिंसा, न जीवातिपातः अजीवातिपातः, तथा च तद्वतः स्वकर्मातिपातो भवत्येव, अजीवश्च कर्मेति भावनीयमिति । उपलक्षणत्वाच्चेह प्राणातिपातविरत्यादिग्रह इति गाथार्थः ॥ साम्प्रतं संयमव्याचिख्यासयाऽऽह
0
नि० पुढविदग अगणिमारुयवणस्सईबितिचउपणिदि अजीवे। पेहोपेहमजणपरिवणमणोवई काए ।। ४६ ।। पुढवाइयाण जाव य पंचिंदियसंजमो भवे तेसिं । संघट्टणादि ण करे तिविहेणं करणजोएणं ।। १ ।। अज्जीवेहिं जेहिं गहिएहिं असंजमो इहं भणिओ। जह पोत्थदूसपणए तणपणए चम्मपणए अ ॥ २ ॥ गंडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडी अ। एयं पोत्थयपणयं पण्णत्तं वी अराएहिं ।। ३ ।। बाहल्लपुहुत्तेहिं गंडी पोत्थो उ तुल्लगो दीहो। कच्छवि अंते तणुओ मज्झे पिहुलो मुणेअव्वो ॥ ४ ॥ चउरंगुलदीहो वा वट्टागिति मुट्ठिपोत्थगो अहवा । चउरंगुलदीहो चिअ चउरस्सो होइ विणणेओ ॥ ५ ॥ संपुडओ दुगमाईफलगा वोच्छं छिवाडिमेत्ताहे । तणुपत्तोसिअरूवो होइ छिवाडी बुहा बेंति ।। ६ ।। दीहो वा हस्सो वा जो पिहुलो होइ अप्पबाहल्लो। तं मुणिअ समयसारा छिवाडिपोत्थं भणंतीह ॥ ७ ॥ दुविहं च दूसपणअं समासओ तंपि होइ
• उवकरणसंजमो चू० कालं पुण पडुच चरणकरणा अव्वोच्छित्तिनिमित्तं च गेण्हमाणस्स पोत्थए संजमो भवइ, चू० । पृथ्व्यादीनां यावच्च पञ्चेन्द्रियाणां संयमो भवेत्तेषाम् । संघट्टनादि न करोति त्रिविधेन करणयोगेन ।। १ ।। अजीवेषु येषु गृहीतेषु असंयमो भणित इह यथा पुस्तकदूष्यपञ्चके तृणपञ्चके चर्मपञ्चके च ॥ २ ॥ गण्डी कच्छपी मुष्टिः संपुटफलकं तथा स्पाटिका च। एतत्पुस्तकपञ्चकं प्रज्ञप्तं वीतरागैः ॥ ३ ॥ बाहल्यपृथुत्वाभ्यां गण्डीपुस्तकं तुल्यं दीर्घम् । कच्छपी अन्ते तनुकं मध्ये पृथु ज्ञातव्यम् ॥ ४ ॥ चतुरङ्गुलदीर्घं वा वृत्ताकृति मुष्टिपुस्तकमथवा चतुरङ्गुलदीर्घमेव चतुरस्रं भवति विज्ञेयम् ॥ ५ ॥ संपुटकं द्विकादिफलकं वक्ष्ये सृपाटिकामतः । तनुपत्रोच्छ्रितरूपं भवति सृपाटिका बुधा ब्रुवते ॥ ६ ॥ दीर्घं वा ह्रस्वं वा यत्पृथु भवत्यल्पबाहल्यं । तत्मुणितसमयसाराः सृपाटिकापुस्तकं भणन्ति इह ॥ ७ ॥ द्विविधं च दूष्यपञ्चकं समासतस्तदपि भवति
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रथममध्ययनं द्रुमपुष्पिका,
सूत्रम् १ निर्युक्तिः ४६
संयमप्रतिपादनम्।
|| 80 ||