________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥४२॥
णवि चोएइ गिहिं तु सीअंतं । कम्मेसु बहुविहेसुं संजम एसो उवेक्खाए॥१८॥ पडिसागरिए अपमजिएसु पाएसुसंजमो होइ।। प्रथममध्ययन ते चेव पमज्जते असागरिए संजमो होइ ।।१९।। पाणाईसंसत्तं भत्तं पाणमहवा वि अविसुद्धं । उवगरणभत्तमाई जं वा अइरित्त ।
द्रुमपुष्पिका,
सूत्रम् १ होजाहि ।। २० ।। तं परिठ्ठप्पविहीए अवहट्ट संजमो भवे एसो। अकुसलमणवइरोहो कुसलाण उदीरणं चेव ।। २१ ।। जुयलं
नियुक्ति: ४७ मणवइसंजम एसो काए पुण जं अवस्सकन्जम्मि । गमणागमणं भवइ तं उवउत्तो कुणइ सम्मं ।। २२ ।। तव्वजं कुम्मस्स व बाहातप:
प्रतिपादनम्। सुसमाहियपाणिपायकायस्स । हवइ य काइयसंजम चिटुंतस्सेव साहुस्स ।। २३ ।। उक्तः संयमः। आह- अहिंसैव तत्त्वतः संयम इतिकृत्वा तद्भेदेनास्याभिधानमयुक्तम्, न, संयमस्याहिंसाया एव उपग्रहकारित्वात्, संयमिन एव भावतः खल्वहिंसकत्वादिति कृतं प्रसङ्गेन । साम्प्रतं तपःप्रतिपाद्यते- तच्च द्विधा- बाह्यमाभ्यन्तरं च । तत्र तावद्बाह्यप्रतिपादनायाह
नि०- अणसणमूणोअरिआ वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ।। ४७॥ न अशनमनशनं-आहारत्याग इत्यर्थः, तत्पुनर्द्विधा- इत्वरं यावत्कथिकंच, तत्रेत्वरं- परिमितकालम्, तत्पुनश्चरमतीर्थकृत्तीर्थे । चतुर्थादिषण्मासान्तम्, यावत्कथिकं त्वाजन्मभावि, तत्पुनश्चेष्टाभेदोपाधिविशेषतस्त्रिधा, तद्यथा- पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति, तत्रानशनिनः परित्यक्तचतुर्विधाहारस्याधिकृतचेष्टाव्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य
नैव चोदयति गृहिणं सीदन्तम् । कर्मसु बहुविधेषु एष संयम उपेक्षायाम् ।। १८॥ प्रतिसागारिके अप्रमार्जितयोःपादयोःसंयमो भवति । तावेव प्रमृज्यमानयोरसागारिके संयमो भवति ।। १९ ।। प्राणादिसंसक्तं भक्तं पानमथवाऽपि अविशुद्धम् । उपकरणभक्तादि यद्वातिरिक्तं भवेत् ॥ २०॥ तत्परिष्ठापनविधिना अपहत्यसंयमो भवेदेष! अकुशलमनोवचोरोधः कुशलानामुदीरणं चैव ।। २१ ।। युगलं मनोवचःसंयम एष काये पुनरवश्यकार्ये । गमनागमने भवतस्ते उपयुक्तः करोति सम्यक् ।। २२।। तद्र्ज कूर्मस्येव सुसमाहितपाणिपादकायस्य । भवति च कायिकः संयमस्तिष्ठत एव साधोः ।। २३॥ ॐ अहिंसाया उपकारकः । * अप्पसागारिए चू०।
॥४२॥
For Private and Personal Use Only