________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥३६६॥
अष्टममध्ययन आचारप्रणिधि: सूत्रम् ४१-५० कपायनियहाथ
काय
वाक्प्रणिधिः।
राहस्यिकीषु न रमेत, स्वाध्याये वाचनादौ रतः सदा, एवंभूतो भवेदिति सूत्रार्थः ।। ४२॥ तथा-'जोगं च'त्ति सूत्रम्, योगं च। त्रिविधं मनोवाक्कायव्यापारं श्रमणधर्मे क्षान्त्यादिलक्षणे युञ्जीत अनलसः उत्साहवान्, ध्रुवं कालाद्यौचित्येन नित्यं संपूर्ण सर्वत्र प्रधानोपसर्जनभावेन वा, अनुप्रेक्षाकाले मनोयोगमध्ययनकाले वाग्योगं प्रत्युपेक्षणाकाले काययोगमिति । फलमाहयुक्त एवं व्याप्तः श्रमणधर्मे दशविधेऽर्थ लभते प्राप्नोत्यनुत्तरं भावार्थं ज्ञानादिरूपमिति सूत्रार्थः ॥ ४३ ।। एतदेवाह-'इहलोग'त्ति सूत्रम्, इहलोकपरत्रहितं इहाकुशलप्रवृत्तिदुःखनिरोधेन परत्र कुशलानुबन्धत उभयलोकहितमित्यर्थः, येन अर्थेन ज्ञानादिना करणभूतेन गच्छति सुगतिम्, पारम्पर्येण सिद्धिमित्यर्थः, उपदेशाधिकार उक्तव्यतिकरसाधनोपायमाह- बहुश्रुतं आगमवृद्धं । पर्युपासीत सेवेत, सेवमानश्च पुच्छेद अर्थविनिश्चयं अपायरक्षकंकल्याणावहंवाऽर्थावितथभावमिति सत्रार्थः ।। ४४ ॥ पर्यपासीनश्च हत्थं ति सूत्रम्, हस्तं पादं च कायं च प्रणिधाये ति संयम्य जितेन्द्रियो निभृतो भूत्वा आलीनगुप्तो निषीदेत, ईषल्लीन उपयुक्त इत्यर्थः, सकाशे गुरोर्मुनिरिति सूत्रार्थः॥ ४५ ॥ किं च-'न पक्खओ'त्ति सूत्रम्, न पक्षतः- पार्वतः न पुरत:- अग्रत: नैव कृत्यानां आचार्याणां पृष्ठतो मार्गतो निषीदेदिति वर्त्तते, यथासंख्यमविनयवन्दमानान्तरायादर्शनादिदोषप्रसङ्गात् । न च ऊरु समाश्रित्य ऊरोरुपलं कृत्वा तिष्ठेदुर्वन्तिके, अविनयादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ४६ ।। उक्तः कायप्रणिधिः, वाक्प्रणिधिमाह- अपुच्छिओ त्ति सूत्रम्, अपृष्टो निष्कारणं न भाषेत, भाषमाणस्य चान्तरेण न भाषेत, नेदमित्थं किं त·वमिति, तथा पृष्ठिमांसं परोक्षदोषकीर्तनरूपं न खादेत् न भाषेत, मायामृषां मायाप्रधानां मृषावाचं विवर्जयेदिति सूत्रार्थः॥ ४७॥ किंच'अप्पत्तिअंति सूत्रम्, अप्रीतिर्येन स्या दिति प्राकृतशैल्या येनेति- यया भाषया भाषितया अप्रीतिरित्यप्रीतिमात्रं भवेत् तथा आशु शीघ्रं कुप्येद्वा परो रोषकार्यं दर्शयेत् सर्वशः सर्वावस्थासुता इत्थंभूतां न भाषेत भाषां अहितगामिनी उभयलोकविरुद्धामिति
For Private and Personal Use Only