SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैकालिक श्रीहारि० वृत्तियुतम् || ३६५।। अष्टममध्ययनं आचारप्रणिधिः, सूत्रम् ४१-५० कषायनिग्रहार्थ कायवाक्प्रणिधिः। सूत्रार्थः ॥ ४०॥ रायाणिएसु विणयं पउंजे, धुवसीलयं सययं न हावइजा। कुम्मुव्व अल्लीणपलीणगुत्तो, परक्कमिजा तवसंजमंमि ।। सूत्रम् ४१।। निदं च न बहु मन्निज्जा, सप्पहासं विवजए। मिहो कहाहिं न रमे, सज्झायंमि रओ सया।। सूत्रम् ४२ ।। जोगं च समणधम्ममि, जुंजे अनलसो धुवं । जुत्तो असमणधम्मंमि, अटुं लहइ अणुत्तरं ।। सूत्रम् ४३ ।। इहलोगपारत्तहिअं, जेणं गच्छइ सुग्गई। बहुस्सुअंपवासिज्जा, पुच्छिज्जत्थविणिच्छयं ।। सूत्रम् ४४ ।। हत्थं पायं च कार्य च, पणिहाय जिइंदिए । अल्लीणगुत्तो निसिए, सगासे गुरुणो मुणी ।। सूत्रम् ४५ ।। न पक्खओन पुरओ, नेव किच्चाण पिट्ठओ। न य ऊरुसमासिजा, चिट्ठिजा गुरुणंतिए। सूत्रम् ४६॥ अपूच्छिओन भासिजा, भासमाणस्स अंतरा । पिट्ठिमंसं न खाइजा, मायामोसं विवजए।। सूत्रम् ४७ ।। अप्पत्तिअंजेण सिआ, आसु कुप्पिज्ज वा परो । सव्वसो तं न भासिज्जा, भासं अहिअगामिणिं ।। सूत्रम् ४८ ।। दिलु मिअं असंदिद्धं, पडिपुन्नं विअंजिअं। अयंपिरमणुव्विगं, भासं निसिर अत्तवं ।। सूत्रम् ४९ ।। आयारपन्नत्तिधरं, दिट्ठिवायमहिजगं । वायविक्खलिअंनच्चा, न तं उवहसे मुणी ।। सूत्रम् ५०॥ यत एवमतः कषायनिग्रहार्थमिदं कुर्यादित्याह-'रायणिए'त्ति, रत्नाधिकेषु चिरदीक्षितादिषु विनयं अभ्युत्थानादिरूपं प्रयुञ्जीत, तथा ध्रुवशीलता अष्टादशशीलाङ्गसहस्रपालनरूपां सततं अनवरतं यथाशक्त्या (क्ति) न हापयेत्, तथा कूर्म इव कच्छप इवालीनप्रलीनगुप्तः अङ्गोपाङ्गानि सम्यक् संयम्येत्यर्थः, पराक्रमेत प्रवर्तेत तपःसंयमे तपःप्रधाने संयम इति सूत्रार्थः ।। ४१ ।। किंच-'निइंच'त्ति सूत्रम्, निद्रांच न बहमन्येत न प्रकामशायी स्यात् । सप्रहासंच अतीवहासरूपं विवर्जयेत्, मिथ कथासु For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy