SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||८५॥ ज्ञापकम्। ठाणपत्तेणं ॥१॥जम्हा सो अन्नेसिपि आलंबणं होई । द्रव्यानुयोगे तु- वादम्मितहारूवे विजाय बलेण पवयणट्टाए। कुज्जा प्रथममध्ययन सावजं पिह जह मोरीणउलिमादीसु॥१॥सो परिवायगो विलक्खीकओ त्ति । उदाहरणदोषता चास्याधर्मयुक्तत्वादेव भावनीयेति।। द्रुमपुष्पिका, सूत्रम् १ गतमधर्मयुक्तद्वारम्, अधुना प्रतिलोमद्वारावयवार्थव्याचिख्यासयाऽऽह नियुक्तिः ८२ नि०- पडिलोमे जह अभओ पजोयं हरइ अवहिओ संतो।गोविंदवायगोऽविय जह परपक्खं नियत्तेइ ।। ८२॥ 'प्रतिलोमे'ति अभयकुमारप्रतिलोमे उदाहरणदोषे यथा अभयः अभयकुमारः प्रद्योतं राजानं हृतवान् अपहृतः सन्निति, एतद् ज्ञापकम्, इह च। प्रद्योतराज्ञोत्रिकालगोचरसूत्रप्रदर्शनार्थो वर्तमाननिर्देश इत्यक्षरार्थः। भावार्थ: कथानकादवसेयः, तच्च यथाऽऽवश्यके शिक्षायां तथैव । द्रष्टव्यमिति । एवं तावल्लौकिकं प्रतिलोमम्, लोकोत्तरं तु द्रव्यानुयोगमधिकृत्य सूचयन्नाह- गोविंदे त्यादि गाथादलम्, अनेन । चरणकरणानुयोगमप्यधिकृत्य सूचितमवगन्तव्यम्, आद्यन्तग्रहणे तन्मध्यपतितस्य तद्हणेनैव ग्रहणात्, तत्र चरणकरणे णो । किंचि य पडिलोमंकायव्वं भवभएणू मण्णेसिं। अविणीयसिक्खगाण उजयणाइ जहोचिअंकुजा॥१॥ द्रव्यानुयोगे तु गोपेन्द्रवाचकोऽपि च यथा परपक्षं निवर्त्तयतीत्यर्थः । सो य किर तच्चण्णिओ आसि, विणा (ण्णा) सणणिमित्तं पव्वइओ, पच्छा भावो जाओ, महावादी जात इत्यर्थः । सूचकमिदम्, अत्र च-दव्वट्टियस्स पज्जवणयट्टियमेयं तु होइ पडिलोमं । सुहदुक्खाइ-अभावं इयरेणियरस्स: स्थानप्राप्तेन ॥१॥ यस्मात् सोऽन्येषामप्यालम्बनं भवति 10 वादे तथारूपे विद्याया बलेन प्रवचनार्थाय। कुर्यात् सावद्यमपि यथा मयूरीनकुल्यादिभिः॥१॥स परिव्राट् विलक्षीकृतः इति 10 नो किश्चिदपि प्रतिलोमं कर्तव्यं भवभयेना (जननम) न्येषाम् । अविनीतशिक्षकाणां तु यतनया यथोचितं कुर्यात् ।।१।। स च किल बौद्ध आसीत्, बिनाशन(विज्ञान) निमित्तं प्रव्रजितः, पश्चाद्भावो जातः। द्रव्यार्थिकस्य पर्यायनयार्थिक (वचनं) एतत्तु भवति प्रतिकूलम् । सुखदुःखाद्यभावमितरस्ये तरेण(रः) 1॥८५।। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy