________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
।। ८६ ।।
www.kobatirth.org
चोइज्जा ॥ १ ॥ अण्णे उ दुङवादिम्मि, किंचि बूया उ किल पडिकूलं । दोरासिपइण्णाए तिण्णि जहा पुच्छ पडिसेहो ॥ २ ॥ उदाहरणदोषता त्वस्य प्रथमपक्षे साध्यार्थासिद्धेः, द्वितीयपक्षे तु शास्त्रविरुद्ध भाषणादेव भावनीयेति गाथार्थः ।। गतं प्रतिलोमद्वारम्, इदानीमात्मोपन्यासद्वारं विवृण्वन्नाह
नि० अत्तउवन्नासंमि य तलागभेयंमि पिंगलो थवई ।
R
आत्मन एवोपन्यासो- निवेदनं यस्मिंस्तदात्मोपन्यासं तत्र च तडागभेदे पिङ्गलस्थपतिरुदाहरणमित्यक्षरार्थः ॥ भावार्थः कथानकगम्यः, तच्चेदं- इह एगस्स रण्णो तलागं सव्वरजस्स सारभूअं, तं च तलागं वरिसे वरिसे भरियं भिज्जइ, ताहे राया। भणइ को सो उवाओ होज्जा ? जेण तं न भिजेज्जा, तत्थ एगो कविलओ मणूसो भणड़ जड़ नवरं महाराय ! इत्थ पिंगलो कविलियाओ से दाढियाओ सिरं से कविलियं सो जीवंतो चेव जंमि ठाणे भिज्जड़ तंमि ठाणे णिक्खमड़, तो णवरं ण भिज्जइ, पच्छा कुमारामच्चेण भणियं महाराय ! एसो चेव एरिसो जारिसयं भणइ, एरिसो णत्थि अन्नो, पच्छा सो तत्थेव मारेत्ता निक्खित्तो। एवं एरिसं न भाणियव्वं जं अप्पवहाए भवइ । इदं लौकिकम्, अनेन च लोकोत्तरमपि सूचितम्, एकग्रहणे तज्जातीयग्रहणात्, तत्र चरणकरणानुयोगे नैवं ब्रूयात् यदुत- लोइयधम्माओविहु जे पब्भट्ठा णराहमा ते उ। कह दव्वसोयरहिया
← चोदयेत् ॥ १॥ अन्ये तु दुष्टवादिनि किञ्चिद्वयात्तु किल प्रतिकूलम् । द्विराशिप्रतिज्ञायां त्रयो यथा पृच्छा प्रतिषेधः ॥ २ ॥ एकस्य राज्ञस्तटाकः सर्वराज्यस्य सारभूतः, स च तटाको वर्षे वर्षे भृतो भिद्यते, तदा राजा भणति कः स उपायो भवेत् येनासौ न भिद्यते, तत्रैकः कपिलको मनुष्यो भणति- यदि परं महाराज! अत्र पिङ्गलः कपिलास्तस्य श्मश्रुकेशाः शिरस्तस्य कपिलं स जीवन्नेव यस्मिन् स्थाने भिद्यते तस्मिन् स्थाने निक्षिप्यते ततः पर न भिद्यते, पश्चात् कुमारामात्येन भणितंमहाराज! एष एव ईदृशो यादृशं भणति तादृशो नास्त्यन्यः, पश्चात्स तत्रैव मारयित्वा निक्षिप्तः । एवमीदृशं न भणितव्यं यदात्मवधाय भवति। लौकिकधर्मादपि ये प्रभ्रष्टा नराधमास्ते तु । कथं द्रव्यशौचरहिता
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रथममध्ययनं
| द्रुमपुष्पिका,
सूत्रम् १
निर्युक्तिः ८३ 'आत्मोन्या
| तडागभेदे
| पिङ्गलस्थपतिरुदा
हरणम्।
।। ८६ ।।