________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
॥ ८७ ॥
www.kobatirth.org
धम्मस्साराहया होंति ? ॥ १ ॥ इत्यादि । द्रव्यानुयोगे पुनरेकेन्द्रिया जीवाः, व्यक्तोच्छ्वासनिश्वासादिजीवलिङ्गसद्भावात्, घटवत्, इह ये जीवा न भवन्ति न तेषु व्यक्तोच्छ्वासनिश्वासादिजीवलिङ्गसद्भावो, यथा घटे, न च तथैतेष्वसद्भाव इति, तस्माजीवा एवैत इति, अत्रात्मनोऽपि तद्रपाऽऽपत्त्यात्मोपन्यासत्वं भावनीयमिति । उदाहरणदोषता चास्यात्मोपघातजनकत्वेन प्रकटार्थेवेति न भाव्यते । गतमात्मोपन्यासद्वारम् अधुना दुरुपनीतद्वारं व्याचिख्यासुराह
नि०- अणिमिसगिण्हण भिक्खुग दुरुवणीए उदाहरणं ।। ८३ ।।
अत्रानिमिषा मत्स्यास्तद्ग्रहणे भिक्षुरुदाहरणम् इदं च लौकिकम्, अनेन चोक्तन्यायाल्लोकोत्तरमप्याक्षिप्तं वेदितव्यमिति गाथादलाक्षरार्थः ॥ भावार्थ: कथानकादवसेयः, तच्चेदं- दं-किल कोइ तच्चणिओ जालवावडकरो मच्छगवहाए चलिओ, धुत्तेण भण्णइ आयरिय! अघणा ते कंथा, सो भणइ जालमेतमित्यादि श्लोकादवसेयं कन्थाऽऽचार्याघना ते ननु शफरवधे जालमश्नासि मत्स्यान् ?, ते मे मद्योपदंशान् पिबसि ननु ? युतो वेश्यया यासि वेश्याम् ? । कृत्वाऽरीणां गलेऽही क्व नु तव रिपवो? येषु सन्धिं छिनद्मि, चौरस्त्वं? द्यूतहेतोः कितव इति कथं ? येन दासीसुतोऽस्मि ॥ १ ॥ इदं लौकिकम्, चरणकरणानुयोगे तु - इय सासणस्सऽवण्णो जायड़ जेणं न तारिसं बूया। वादेवि उवहसिज्जड़ निगमणओ जेण तं चेव ।। १ ।। उदाहरणदोषता पुनरस्य स्पष्टैवेति । गतं दुरुपनीतद्वारम्, मूलद्वाराणां चोदाहरणदोषद्वारमिति, साम्प्रतमुपन्यासद्वारं व्याख्यायते, तत्राह
नि०- चत्तारि उवन्नासे तव्वत्थुग अन्नवत्थुगे चेव । पडिणिभए हेउम्मि य होंति इणमो उदाहरणा ।। ८४(१) ।।
एकेन्द्रियत्वापत्त्या किल कश्चित् बौद्धः जालव्यापृतकरो मत्स्यवधाय चलितः, धूर्तेन भण्यते- आचार्या अघना ते कन्था,
ॐ धर्मस्याराधका भवन्ति ॥ १ ॥ स भणति- जालमेतत्। © इति शासनस्यावर्णो जायते येन न तादृशं ब्रूयात् । वादेऽप्युपहस्यते निगमनतो येन तचैव ॥ १॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
| प्रथममध्ययनं
द्रुमपुष्पिका,
सूत्रम् १ निर्युक्तिः ८३ 'दुरुपनीतेति मत्स्यग्रहणे भिक्षु
रुदाहरणम् । | निर्युक्तिः
८४ (१)
'उपन्यासे 'ति
तद्वस्तूपन्यासे कार्पिटिको
| दाहरणम् ।
।। ८७ ।।