SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Ma Mahavir Jain Aradhana Kendra T श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। २१६ ।। www.kobatirth.org अनेकेषां जीवानां गणनापरिमाणमाह भा०- पत्थेण व कुलएण व जह कोइ मिणेच सव्वधन्नाई। एवं मविजमाणा हवंति लोगा अणंता उ ।। ५७ ।। प्रस्थेन वा चतुः कुडवमानेन कुडवेन वा चतुः सेतिकामानेन यथा कश्चित्प्रमाता मिनुयात् सर्वधान्यानि व्रीह्मादीनि एवं मीयमाना असद्भावस्थापनया भवन्ति लोका अनन्तास्तु, जीवभृता इति भावः । आह- यद्येवं कथमेकस्मिन्नेव ते लोके माता इति ?, उच्यते, सूक्ष्मावगाहनया, यत्रैकस्तत्रानन्ता व्यवस्थिताः, इह तु प्रत्येकावगाहनया चिन्त्यन्ते इति न दोषः, दृष्टं च बादरद्रव्याणामपि प्रदीपप्रभापरमाण्वादीनां तथापरिणामतो भूयसामेकत्रैवावस्थानमिति गाथार्थः । व्याख्यातं द्वितीयमूलद्वारगाथायां परिमाणद्वारम्, तद्व्याख्यानाच्च द्वितीया मूलद्वारगाथा जीवपदं चेति । साम्प्रतं निकायपदं व्याचिख्यासुराह नि०- णामं ठवणसरीरे गई णिकायत्थिकाय दविए य माउगपज्जवसंगहभारे तह भावकाए य ।। २२८ ।। नामस्थापने क्षुण्णे, शरीरकायः शरीरमेव, तत्प्रायोग्याणुसंघातात्मकत्वात्, गतिकायो- यो भवान्तरगतौ, स च तैजसकार्मणलक्षणः, निकायकाय :- षड्जीवनिकायः, अस्तिकायो- धर्मास्तिकायादिः, द्रव्यकायश्च त्र्यादिघटादिद्रव्यसमुदायः, मातृकाकायः त्र्यादीनि मातृकाक्षराणि, पर्यायकायो द्वेधा- जीवाजीवभेदेन, जीवपर्यायकायो- ज्ञानादिसमुदायः, अजीवपर्यायकायो- रूपादिसमुदायः, संग्रहकाय:- संग्रहैकशब्दवाच्यस्त्रिकटुकादिवत्, भारकाय:- कापोती, वृद्धास्तु व्याचक्षतेएगो काओ दुहा जाओ, एगो चिट्ठइ एगो मारिओ जीवंतो मएण मारिओ, तल्लव माणव! केण उणा ? ॥ १ ॥ उदाहरणं- एगो © एकः कायो द्विधा जात एकस्तिष्ठति एको मृतः । जीवन् मृतेन मारितः तल्लप मानव! केन हेतुना ? ॥ १ ॥ उदाहरणं एक For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चतुर्थमध्ययनं | षड्जीवनिकायम्, सूत्रम् १ षड्जीवनिकायः भाष्यम् ५७ साफल्यद्वारंपरिमाणद्वारे चा नियुक्ति २२८ निकायपदव्याख्या । ।। २९६ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy