________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shes kailassagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।।२१५॥
चतुर्थमध्ययन षड्जीवनिकायम्, सूत्रम् पजीवनिकाय: भाष्यम् ५५-५६ साफल्यद्वारपरिमाणद्वार
इति दर्शितम्। आह- अस्मिन् द्वारे सति अमयो न तु मृन्मय इव घट इति प्राक्किमर्थमुक्तमिति, उच्यते, अत एव द्वारादनुग्रहार्थमुक्तमिति लक्ष्यते, भवति चासकृच्छ्रवणादकृच्छ्रेण परिज्ञानमित्यनुग्रहः, अतिगम्भीरत्वाद्भाष्यकाराभिप्रायस्य न (वा) वयमभिप्राय विद्म इति ।अन्ये त्वभिदधति-अन्यकर्तृकैवासौ गाथेति गाथार्थः।। व्याख्यातं द्वितीयमूलद्वारगाथायां निर्मयद्वारम्, अधुना साफल्यद्वारावसरः, तथा चाह भाष्यकार:
भा०-साफल्लदारमहुणा निच्चानिञ्चपरिणामिजीवम्मि। होइ तयं कम्माणं इहरेगसभावओऽजुत्तं ।। ५५ ।। साफल्यद्वारमधुना- तदेतद्व्याख्यायते, नित्यानित्य एव परिणामिनि जीव इति योगः, भवति तत् साफल्यं कालान्तरफलप्रदानलक्षणम्, केषामित्याह- कर्मणां- कुशलाकुशलानाम्, कालभेदेन कर्तृभोक्तृपरिणामभेदे सत्यात्मनस्तदुभयोपपत्तेः कर्मणां कालान्तरफलप्रदानमिति, इतरथा पुनर्यद्येवं नाभ्युपगम्यते तत एकस्वभावत्वतः कारणादयुक्तं 'तत्' कर्मणां साफल्यमिति, एतदुक्तं भवति- यदि नित्य आत्मा कर्तृस्वभाव एव कुतोऽस्य भोगः?, भोक्तृस्वभावत्वे चाकर्तृत्वम्, क्षणिकस्य तु कालद्वयाभावादेवैतदुभयमनुपपन्नम्, उभये च सति कालान्तरफलप्रदानेन कर्म सफलमिति गाथार्थः ।। द्वितीयमलद्वारगाथायां व्याख्यातं साफल्यद्वारम्, अधुना परिमाणद्वारमाह
भा०- जीवस्स उ परिमाणं वित्थरओ जाव लोगमेत्तं तु । ओगाहणा य सुहमा तस्स पएसा असंखेजा।॥५६॥ । जीवस्य तु परिमाणं विततस्य विस्तरतो विस्तरेण यावल्लोकमात्रमेव, एतच्च केवलिसमुद्धातचतुर्थसमये भवति, तत्रावगाहना च सूक्ष्मा विततैकैकप्रदेशरूपा भवति, तस्य जीवस्य प्रदेशाश्चासंख्येयाः सर्व एव लोकाकाशप्रदेशतुल्या इति गाथार्थः ।। 0भाष्यगाथा ४९ अन्त्यभागः।
For Private and Personal Use Only