SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ३९७॥ सूत्रम् ४ तपः विनयसमाधौ विनयसमाधिविषये आयतार्थिको मोक्षार्थीति सूत्रार्थः ॥ २॥ नवममध्ययनं चउव्विहा खलुसुअसमाही भवइ, तंजहा-सुअंमे भविस्सइत्ति अज्डाइअव्वं भवइ १,एगग्गचित्तो भविस्सामित्ति अज्झाइअव्वयं विनयसमाधिः, चतुर्थोद्देशकः भवइ।२, अप्पाणं ठावइस्सामित्ति अज्झाइअव्वयं भवइ ३, ठिओ परं ठावइस्सामित्ति अज्झाइअव्वयं भवइ ४, चउत्थं पयं भवइ। सूत्रम् ३ भवइ अइत्थ सिलोगो-नाणमेगग्गचित्तो अ, ठिओ अठावई परं । सुआणि अ अहिन्नित्ता, रओ सुअसमाहिए।। सूत्रम् ३॥ श्रुतसमाधि स्थानम्। उक्तो विनयसमाधिः, श्रुतसमाधिमाह- चतुर्विधः खलु श्रुतसमाधिर्भवति, तद्यथे त्युदाहारणोपन्यासार्थः । श्रुतं मे आचारादि द्वादशाङ्गं भविष्यतीत्यनया बुद्ध्याऽध्येतव्यं भवति, न गौरवाद्यालम्बनेन १, तथाऽध्ययनं कुर्वनेकाग्रचित्तो भविष्यामि न विप्लुतचित्त इत्यध्येतव्यं भवत्यनेन चालम्बनेन २, तथाऽध्ययनं कुर्वन्विदितधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेन । समाध्याचारचालम्बनेनाध्येतव्यं भवति ३, तथाऽध्ययनफलात् स्थितः स्वयं धर्मे परं विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेनालम्बनेन ४ चतुर्थं पदं भवति । भवति चात्र श्लोक इति पूर्ववत् ।। स चायं- ज्ञान मित्यध्ययनपरस्य ज्ञानं भवति एकाग्रचित्तश्च तत्परतया । एकाग्रालम्बनश्च भवति स्थित इति विवेकाद्धर्मस्थितो भवति स्थापयति पर मिति स्वयं धर्मे स्थितत्वादन्यमपि स्थापयति, । श्रुतानि च नानाप्रकाराण्यधीतेऽधीत्य च रतः सक्तो भवति श्रुतसमाधाविति सूत्रार्थः ।। ३॥ ___चउव्विहा खलु तवसमाही भवइ, तंजहा- नो इहलोगट्टयाए तवमहिट्ठिज्जा १ नो परलोगट्ठयाए तवमहिट्ठिला २, नो कित्तिवण्ण सद्दसिलोगट्टयाए तवमहिट्ठिज्जा ३, नन्नत्थ निजरट्ठयाए तवमहिहिज्जा ४, चउत्थं पयं भवइ । भवइ अइत्थ सिलोगोविविहगुण- ॥ तवोरए निचं, भवइ निरासए निजरहिए। तवसा धुणइ पुराणपावर्ग, जुत्तोसया तवसमाहिए। सूत्रम् ४॥ उक्तः श्रुतसमाधिः, तपःसमाधिमाह- चतुर्विधः खलु तपःसमाधिर्भवति, तद्यथे त्युदाहरणोपन्यासार्थः, न इहलोकार्थं । समाधिस्थानम्। 1888888 For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy