SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तितम् ।। १४९ ।। www.kobatirth.org तिण्णि रयणकोडीओ परिच्चइऊण पव्वइया- अग्गी उदयं महिला तिण्णि रयणाणि लोगसाराणि परिचइऊण पव्वइया, दितो एगो पुरियो सुम्मसामिणो सपासे कहारओ पव्वइओ, सो भिक्खं हिंडतो लोएण भण्णइ एसो कहारओ पव्वइओ, सो सेहत्तेण आयरियं भणड़- ममं अण्णत्थ णेह, अहं न सक्नेमि अहियासेत्तए, आयरिएहिं अभओ आपुच्छिओवच्चामोत्ति अभओ भणड़ मासकप्पपाउग्गं खित्तं किं एयं न भवइ ? जेण अत्थक्के अण्णत्थ वच्चह ?, आयरिएहिं भणियंजहा सेहनिमित्तं, अभओ भाइ- अच्छह वीसत्था, अहमेयं लोगं उवाएण निवारेमि, ठिओ आयरिओ। बिइए दिवसे तिण्णि रयणकोडीओ ठवियाओ, उग्घोसावियं नगरे जहा अभओ दाणं देइ, लोगो आगओ, भणियं चऽणेण तस्साहं एयाओ तिण्णि कोडिओ देमि जो एयाई तिण्णि परिहरइ- अग्गीं पाणियं महिलियं च लोगो भणड़- एएहिं विणा किं सुवन्नकोडिहिं? अभओ भणइ ता किं भणह- दमओत्ति पव्वइओ, जोऽवि णिरत्थओ पव्वइओ तेणवि एयाओ तिण्णि सुवन्नकोडीओ परिच्चत्ताओ, सच्चं सामि! ठिओ लोगो पत्तीओ। तम्हा अत्थपरिहीणोऽवि संजमे ठिओ तिण्णि लोगसाराणि ॐ तिस्रो रत्नकोटी परित्यज्य प्रब्रजिताः- अग्निरुदकं महिला त्रीणि रत्नानि लोकसाराणि परित्यज्य प्रव्रजिताः, दृष्टान्तः एकः पुरुषः सुधर्मस्वामिनः सकाशे काष्ठहारकः प्रव्रजितः स भिक्षां हिण्डमानो लोकेन भण्यते एष काष्ठहारकः प्रव्रजितः, स शैक्षत्वेनाचार्य भणति मामन्यत्र नयत, अहं न शक्नोम्यध्यासितुम्, आचार्यैरभय आपृष्टो ब्रजाम इति, अभयो भणति मासकल्पप्रायोग्यं क्षेत्रं किमेतन्न भवति येनाकाण्डेऽन्यत्र व्रजथ आचार्यैर्भणितं यथा शैक्षनिमित्तम्, अभयो भणति तिष्ठथ विश्वस्ताः, अहमेनं लोकमुपायेन निवारयामि, स्थितः आचार्य द्वितीये दिवसे तिम्रो रत्नकोट्यः स्थापिता, उद्घोषितं नगरे यथा अभयो दानं ददाति, लोक आगतः, भणितं चानेन तस्मायहमेतास्तिस्रोऽपि कोटीर्ददामि य एतानि त्रीणि परिहरति अनि पानीयं महिलां च, लोको भणति एतैर्विना किं सुवर्णकोटीभि: ?, अभयो भणति तदा किं भणथ दमक इति प्रब्रजितः, योऽपि निरर्थकः प्रब्रजितः तेनाप्येतास्तिस्रः सुवर्णकोट्यः परित्यक्ताः सत्यं स्वामिन्! स्थितो लोकः प्रतीतः । तस्मादर्थपरिहीनोऽपि संयमे स्थितस्त्रीणि लोकसाराणि 1 For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir द्वितीयमध्ययनं श्रामण्य पूर्वकम्, सूत्रम् ३ त्यागि स्वरूपः काष्ठहारो दाहरणं च । ।। १४९ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy