________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
द्वितीयमध्ययन
श्रामण्य
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् १४८॥
पूर्वकम्, सूत्रम् ३ त्यागि
काष्ठहारोदाहरणं च।
इडे विसए सेवेइ जहा साहुणो अच्छंति तह सो जइण अच्छेइ तो मरइ, ताहे सुबंधुणा विण्णासणत्थं अण्णो पुरिसो अग्घावित्ता सद्दाइणो विसए भुंजाविओमओय, तओसुबंधूजीवियट्ठी अकामोसाहू जहा अच्छंतोविण साहू । एवमधिकृतसाधुरपि न साधुः, अतो न त्यागीत्युच्यते, अभिधेयार्थाभावात् ।। यथा चोच्यते तथाऽभिधातुकाम आह
जे य कंते पिए भोए, लद्धे विपिट्टिकुव्वइ । साहीणे चयई भोए, से हु चाइत्ति वुचई ।। सूत्रम् ३॥ चशब्दस्यावधार(णार्थ)त्वात् य एव कान्तान् कमनीयान् शोभनानित्यर्थः प्रियान्' इष्टान्, इह कान्तमपि किञ्चित् कस्यचित् कुतश्चिन्निमित्तान्तरादप्रियं भवति, यथोक्तं-चउहिं ठाणेहिं संते गुणे णासेजा, तंजहा-रोसेणं पडिनिवेसेणं अकयण्णुयाए मिच्छत्ताभिनिवेसेणं अतो विशेषणं प्रियानिति, भोगान् शब्दादीन् विषयान् लब्धान् प्राप्तान् उपनतानितियावत्, विपिट्टिकुव्वइत्ति विविधंअनेकैः प्रकारैः शुभभावनादिभिः पृष्ठतः करोति, परित्यजतीत्यर्थः, स च न बन्धनबद्धःप्रोषितो वा किन्तु? स्वाधीन अपरायत्तः स्वाधीनानेव त्यजति भोगान, पुनस्त्यागग्रहणं प्रतिसमयं त्यागपरिणामवृद्धिसंसूचनार्थम्, भोगग्रहणं तु संपूर्णभोगग्रहणार्थत्यक्तोपनतभोगसूचनार्थं वा, ततश्च य ईदृशः हुशब्दस्यावधारणार्थत्वात् स एव त्यागीत्युच्यते, भरतादिवदिति । अत्राह जड़ भरहजंबुनामाइणो जे संते भोए परिच्चयंति ते परिचाइणो, एवं ते भणंतस्स अयं दोसो हवइ-जे केऽवि अत्थसारहीणा दमगाइणो पव्वइऊण भावओ अहिंसाइगुणजुत्ते सामण्णे अब्भुजुया ते किं अपरिचाइणो हवंति?, आयरिय आह- तेऽवि
विषयान् सेवते यथा साधवस्तिष्ठन्ति तथा स यदि न तिष्ठति तदा म्रियते । तदा सुबन्धुना विन्यासनार्थं (जिज्ञासार्थ) पुरुषोऽन्य आघ्राप्य शब्दादीन् विषयान् भोजितः मृतश्च । ततः सुबन्धुर्जीवितार्थी अकामः साधुर्यथा तिष्ठन्नपि न साधुः। 0 चतुर्भिः स्थानै सतो गुणान्नाशयेत्, तद्यथा- रोषेण प्रतिनिवेशेन अकृतज्ञतया मिथ्यात्वाभिनिवेशेन। यदि भरतजम्बूनामादयः ये सतो भोगान् परित्यजन्ति ते परित्यागिन एवं तव भणतोऽयं दोषो भवति-ये केऽपि अर्थसारहीना द्रमकादयः प्रव्रज्य भावतोऽहिंसादियुक्ते श्रामण्ये अभ्युद्यताः ते किमपरित्यागिनो भवन्ति? आचार्य आह- तेऽपि
For Private and Personal Use Only