________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsur Gyanmandir
श्रामण्य--
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१४॥
सूत्रम् २ त्यागि
स्वरूपः।
सुबन्धुकथानकंच।
छूढो, तं बहूहिं कीलियाहिं सुघडियं करेत्ता दव्वजायं णातिवगं च धम्मे णिओइत्ता अडवीए गोकुलट्ठाणे इंगिणिमरणं द्वितीयमध्ययन अब्भुवगओ, रण्णा य पुच्छियं- चाणक्को किं करेइ?, धाई य से सव्वं जहावत्तं परिकहेइ, गहियपरमत्थेण य भणियं- अहो ।
पूर्वकम्, मया असमिक्खियं कयं, सव्वंतेउरजोहबलसमग्गो खामे निग्गओ, दिट्ठो अणेण करीसमज्झट्ठिओ, खामियं सबहुमाणं, भणिओ अणेण- णगरं वच्चामो, भणइ- मए सव्वपरिच्चाओ कओत्ति । तओ सुबंधुणा राया विण्णविओ- अहं से पूर्व करेमि अणुजाणह, अणुण्णाए धूवं डहिऊण तंमि चेव एगप्पएसे करीसस्सोवरि ते अंगारे परिट्ठवेइ, सोय करीसो पलित्तो, दहो चाणक्को, ताहे सुबंधुणा राया विण्णविओ- चाणक्कस्स संतियं घरं ममं अणुजाणह, अणुण्णाए गओ, पञ्चुविक्खमाणेण । य घरं दिट्ठो अपवरओ घट्टिओ, सुबंधूचिंतेइ-किमवि इत्थत्ति कवाडे भंजित्ता उग्घाडिओ, मंजूसंपासइ, सावि उग्घाडिया, जाव समुग्गं पासइ, मघमघंतं गंधं सपत्तयं पेच्छइ, तं पत्तयं वाएइ, तस्सय पत्तगस्स एसो अत्थो-जो एयं चुण्णयं अग्घाइ सो जइण्हाइवा समालभड़ वा अलंकारेड सीउदगं पिवड़ महईएसेज्जाए सवइ जाणेणगच्छड़ गंधव्वं वा सणेड़ एवमाई अण्णे वा
क्षिप्तः, तं बहूभिः कीलिकाभिः सुघटितं कृत्वा द्रव्यजातं ज्ञातिवर्ग च धर्मे नियोज्याटव्यां गोकुलस्थाने इङ्गिनीमरणमभ्युपगतवान्, राज्ञा च पृष्ट- चाणक्यः किं ॐकरोति?, धात्री च तस्मै सर्वं यथावृत्तं परिकथयति, गृहीतपरमार्थेन च भणितं- अहो मया असमीक्षितं कृतम्, सर्वान्तःपुरयोधबलसमग्रः क्षमयितुं निर्गतः, दृष्टोऽनेन करीषमध्यस्थितः, क्षमितं सबहुमानम्, भणितमनेन- नगरं व्रजामः, भणति- मया सर्वपरित्यागः कृत इति । ततःसुबन्धुना राजा विज्ञप्तः- अहं तस्य पूजां करोमि । अनुजानीत, अनुज्ञाते धूपं दग्ध्वा तस्मिन्नेवेकप्रदेशे करीषस्योपरि तानङ्गारान् परिस्थापयति, स च करीषः प्रदीप्तः, दग्धश्वाणक्यः, तदा सुबन्धुना राजा विज्ञप्त:चाणक्यस्य सत्कं गृह मह्यमनुजानीत, अनुज्ञाते गतः, प्रत्युपेक्षमाणेन च गृहं दृष्टोऽपवरको घट्टितः, सुबन्धुश्चिन्तयति- किमप्यत्रेति कपाटौ भङ्क्त्वोद्घाटितः, मञ्जूषां पश्यति, साऽप्युद्धाटिता, यावत्समुद्रं पश्यति, मघमघायमानं गन्धं सपत्रकं पश्यति, तं पत्रं वाचयति, तस्य च पत्रस्यैषोऽर्थः- य एतचूर्णं जिघ्रति स यदि स्नाति वा समालभते वाऽलङ्कारयति शीतोदकं पिबति महत्यां शय्यायां स्वपिति यानेन गच्छति गान्धर्व वा शृणोति एवमादीनन्यानपि इष्टान्।
BARRADIDI
For Private and Personal Use Only