________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रामण्य
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥ १५०॥
पूर्वकम्,
कथानकोच।
अग्गी उदयं महिलाओ य परिच्चयंतो चाइत्ति लब्भइ । कृतं प्रसङ्गेनेति सूत्रार्थः ॥३॥
द्वितीयमध्ययन समाइ पेहाइ परिव्वयंतो, सिया मणो निस्सरई बहिद्धा । न सा महंनोवि अहंपि तीसे, इच्चेव ताओ विणइज्ज रागं ।। सूत्रम् ४ ॥ तस्यैवं त्यागिन: समया आत्मपरतुल्यया प्रेक्ष्यतेऽनयेति प्रेक्षा-दृष्टिस्तया प्रेक्षया- दृष्ट्या परि-समन्ताद्व्रजतो- गच्छतः।
सूत्रम् ४ परिव्रजतः, गुरूपदेशादिना संयमयोगेषु वर्तमानस्येत्यर्थः, स्यात् कदाचिदचिन्त्यत्वात् कर्मगते: मनो निःसरति बहिर्धाबहिः मनोनिग्रहभुक्तभोगिनः पूर्वक्रीडितानुस्मरणादिना अभुक्तभोगिनस्तु कुतूहलादिना मन:- अन्तःकरणं निःसरति-निर्गच्छति बहिर्धा
विधिः
राजपुत्रदासी संयमगेहाब्रूहिरित्यर्थः । एत्थ उदाहरणं- जहा एगो रायपुत्तो बाहिरियाए उवट्ठाणसालाए अभिरमंतो अच्छइ, दासी य तेण
वणिग्दारकअंतेण जलभरियघडेण वोलेइ, तओ तेण तीए दासीए सो घडो गोलियाए भिन्नो, तं च अधिई करितिं दद्दूण पुणरा-वत्ती जाया, चिंतियं च-जे चेव रक्खगा ते चेव लोलगा कत्थ कुविउंसक्का? । उदगाउ समुजलिओ अग्गी किह विज्झवेयव्वो॥ १॥ पणो चिक्खलगोलएण तक्खणा एव लहहत्थयाए तं घडछिडुढक्कियं । एवं जड़ संजयस्स संजमं करेंतस्स बहिया मणो: णिग्गच्छइ तत्थ पसत्थेण परिणामेण तं असुहसंकप्पछिड्डुचरित्तजलरक्खणट्ठाए ढक्केयव्वं । केनालम्बनेनेति?, यस्यां राग उत्पन्नस्तां प्रति चिन्तनीयं- न सा मम नाप्यहं तस्याः, पृथक्कर्मफलभुजो हि प्राणिन इति, एवं ततस्तस्याः सकाशाद्व्यपनयेत रागम्, तत्त्वदर्शिनो हि सन्निवर्त्तन्त (स निवर्तते) एव, अतत्त्वदर्शननिमित्तत्वात्तस्येति। तत्थ न सा महंणोऽवि अहंवि तीसेत्ति,
अग्निमुदकं महिलाश्च परित्यजन् त्यागीति लभ्यते। 0 अत्रोदाहरणं- यथैको राजपुत्रः बाहिरिकायामास्थानसभायामभिरममाणस्तिष्ठति, दासी च तेन मार्गण जलभृतघटेन व्रजति, ततस्तेन तस्या दास्याः स घटो गोलिकया भिन्नः, तां चाधृतिं कुर्वती दृष्ट्वा पुनरावृत्तिर्जाता, चिन्तितं च, य एव रक्षकास्त एवं लोठकाः कुत्र कूजितुं शक्यम्? उदकात् समुञ्चलितोऽग्निः कथं विध्यापवितव्यः? ॥ १॥ पुनः कर्दमगोलकेन तत्क्षणादेव लघुहस्ततया तद् घटच्छिद्र स्थगितम् । एवं यदि संयतस्य संयमं कुर्वतो बहिर्मनो निर्गच्छति तत्र प्रशस्तेन परिणामेन तदशुभसंकल्पच्छिद्र चारित्रजलरक्षणार्थाय स्थगयितव्यम् । ॐ तत्र न सा मम नो अपि अहमपि तस्या इति ।
||१५०।।
For Private and Personal Use Only