________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ||३३२॥
वाक्य
नि०-जं वक्तं वयमाणस्स संजमो सुज्झई न पुण हिंसा। न य अत्तकलुसभावो तेण इहं वक्तसुद्धित्ति ।। २८८ ।।
सप्तममध्ययन यद् यस्माद्वाक्यं शुद्धं वदतः सतः संयमः शुद्ध्यति, शुद्ध्यतीति निर्मल उपजायते, न पुनहिँसा भवति कौशिकादेरिव, न
वाक्यशुद्धिः,
नियुक्ति: २८८ चात्मनः कलुषभावः कालुष्यं- दुष्टाभिसन्धिरूपं संजायते, तेन कारणेन इह प्रवचने वाक्यशुद्धिर्भावशुद्धेनिमित्तमित्यतोऽत्र
शुद्धिप्रयतितव्यमिति गाथार्थः ।। २८८ ।। ततश्चैतदेव कर्तव्यमित्याह
निक्षेपाः।
नियुक्तिः नि०-वयणविभत्तीकुसलस्स संजमंमी समुजुयमइस्स । दुब्भासिएण हुन्जा हु विराहणा तत्थ जइअव्वं ।। २८९।।।
२८१-२९१ वचनविभक्तिकुशलस्य वाच्येतरवचनप्रकाराभिज्ञस्य न केवलमित्थंभूतस्यापि तु संयमे उ(समु)द्यतमतेः अहिंसायां प्रवृत्तचित्तस्येत्यर्थः तस्याप्येवंभूतस्य कथंचिदुर्भाषितेन कृतेन भवेत् विराधना- परलोकपीडा अतः तत्र दुर्भाषितवाक्यपरिज्ञाने यतितव्यं ।
परिज्ञानहेतुः।
नियुक्ति: २९२ प्रयत्नः कार्य इति गाथार्थः ॥ २८९ ।। आह- यद्येवमलमनेनैव प्रयासेन, मौनं श्रेय इति, न, अज्ञस्य तत्रापि दोषाद्, आह च- वचनविधिः।
नि०- वयणविभत्तिअकुसलो वओगयं बहुविहं अयाणंतो। जइविन भासइ किंची न चेव वयगुत्तयं पत्तो ।। २९० ।। वचनविभक्त्यकुशलोवाच्येतरप्रकारानभिज्ञः वाग्गतं बहुविधं उत्सर्गादिभेदभिन्नमजानानः यद्यपिन भाषते किश्चित् मौनेनैवास्ते, न चैव वाग्गुप्ततां प्राप्तः, तथाप्यसौ अवाग्गुप्त एवेति गाथार्थः ।। २९० ।। व्यतिरेकमाह
नि०- वयणविभत्तीकुसलो वओगयं बहुविहं वियाणंतो। दिवसंपि भासमाणो तहावि वयगुत्तयं पत्तो ।। २९१।। वचनविभक्तिकुशलो वाच्येतरप्रकाराभिज्ञः वागतं बहुविधमुत्सर्गादिभेदभिन्नं विजानन् दिवसमपि भाषमाणः सिद्धान्तविधिना तथापि वाग्गुप्ततां प्राप्तः, वाग्गुप्त एवासाविति गाथार्थः ।। २९१ ॥ साम्प्रतं वचनविभक्तिकुशलस्यौघतो वचनविधिमाह
नि०- पुव्वं बुद्धीइ पेहित्ता, पच्छा वयमुयाहरे। अचक्खुओ व नेतारं, बुद्धिमन्नेउ ते गिरा ।। २९२ ।।
For Private and Personal Use Only