________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
सप्तममध्ययनं वाक्यशुद्धिः, नियुक्ति: २९२ वचनविधिः। सूत्रम् १-४ वाच्या
वाच्यभाषा।
पूर्वं प्रथममेव वचनोच्चारणकाले बुद्ध्या प्रेक्ष्य वाच्यं दृष्ट्वा पश्चाद्वाक्यमुदाहरेत्, अर्थापत्त्या कस्यचिदपीडाकरमित्यर्थः, दृष्टान्तमाह- अचक्षुष्मानिव अन्ध इव नेतारं आकर्षकं बुद्धिमन्वेतु ते गी: बुद्ध्यनुसारेण वाक्प्रवर्ततामिति श्लोकार्थः ।। २९२ ॥
उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्च: पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं । सूत्रमुच्चारणीयम्, तच्चेदं
चउण्हं खलु भासाणं, परिसंखाय पन्नवं । दुण्हं तु विणयं सिक्खे, दो न भासिज सव्वसो।। सूत्रम् १।। जा असच्चा अवत्तव्वा, सच्चामोसा अजा मुसा । जा अबुद्धेहिं नाइन्ना, न तं भासिज पन्नवं ।। सूत्रम् २।। असञ्चमोसं सचंच, अणवजमकक्कसं । समुप्पेहमसंदिद्धं, गिरं भासिन पन्नवं ।। सूत्रम् ३॥ एअंच अट्ठमन्नं वा, जंतु नामेइ सासयं । स भासं सच्चमोसंपि, तंपि धीरो विवजए।। सूत्रम् ४ ॥ चतसृणां खलु भाषाणाम्, खलुशब्दोऽवधारणे, चतसृणामेव, नातोऽन्या भाषा विद्यत इति, भाषाणां सत्यादीनां परिसंख्याय सर्वैः प्रकारैत्विा, स्वरूपमिति वाक्यशेषः प्रज्ञावान् प्राज्ञो बुद्धिमान् साधुः, किमित्याह- द्वाभ्यां सत्यासत्यामृषाभ्यां तुरवधारणे द्वाभ्यामेवाभ्यां विनयं शुद्धप्रयोगं विनीयतेऽनेन कर्मेतिकृत्वा शिक्षेत जानीयात्, द्वे असत्यासत्यामृषे न भाषेत सर्वशः सर्वैः प्रकारैरिति सूत्रार्थः ॥१॥ विनयमेवाह-जा अ सच्च'त्ति सूत्रम्, या च सत्या पदार्थतत्त्वमङ्गीकृत्य अवक्तव्या अनुच्चारणीया सावद्यत्वेन, अमुत्र स्थिता पल्लीति कौशिकभाषावत्, सत्यामृषा वा यथा दश दारका जाता इत्यादिलक्षणा, मृषा च संपूर्णेव, चशब्दस्य व्यवहितः संबन्धः, या च बुद्धैः तीर्थकरगणधरैरनाचरिता असत्यामृषा आमन्त्रण्याज्ञापन्यादिलक्षणा अविधिपूर्वकं स्वरादिना प्रकारेण, नैना भाषेत नेत्थंभूतां वाचं समुदाहरेत् प्रज्ञावान् बुद्धिमान् साधुरिति सूत्रार्थः ॥ २॥ यथाभूताऽवाच्या
13331
For Private and Personal Use Only