________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथममध्ययन
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥१०॥
सूत्रम् २ भ्रमरोदाहरणं।
दृष्टान्त
वाक्षेप
हणंतं नाणुजाणइ ३, एवं न किणइ ३, एवं न पयई ३, एताभिः परिशुद्धम्, तथा उद्गमोत्पादनैषणाशुद्धमिति, एतद्वस्तुतः ।। सकलोपाधिविशुद्धकोटिख्यापनमेव, एवम्भूतमपि किमर्थं भुञ्जते?- षट्स्थानरक्षणार्थम्, तानि चामूनि- वेयणवेयावच्चे। दुमपुष्पिका, इरियट्ठाए य संजमठ्ठाए। तह पाणवत्तियाए छट्ठ पुण धम्मचिंताए ॥ १॥ अमून्यपि च भवान्तरे प्रशस्तभावनाभ्यासादहिंसानुपालनार्थम्, तथा चाह- नाहारत्यागतोऽभावितमतेदेहत्यागो भवान्तरेऽप्यहिंसायै भवती तिगाथार्थः ॥१॥
नियुक्तिः ११६ नि०- दिटुंतसुद्धि एसा उवसंहारो य सुत्तनिहिहो । संति विनंतित्तिय संतिं सिद्धिं च साहेति ।। ११६ ।।
विशुद्धादृष्टान्तशुद्धिरेषा, प्रतिपादिता, उपसंहारस्तु उपनयस्तु 'सूत्रनिर्दिष्टः' सूत्रोक्तः, तच्चेदं सूत्रं
परिहारी। एमेए समणा मुत्ता, जे लोए संति साहुणो। विहंगमा व पुप्फेसु, दाणभत्तेसणा(णे रया ।। सूत्रम् ३ ।। एवं अनेन प्रकारेण एते येऽधिकृता: प्रत्यक्षेण वा परिभ्रमन्तो दृश्यन्ते, श्राम्यन्तीति श्रमणाः, तपस्यन्तीत्यर्थः, एते च । तन्त्रान्तरीया अपि भवन्ति, यथोक्तं- निग्गंथसक्कतावसगेरुयआजीव पंचहा समणा अत आह- मुक्ता बाह्याभ्यन्तरेण ग्रन्थेन, ये विधिः। लोके अर्धतृतीयद्वीपसमुद्रपरिमाणे सन्ति विद्यन्ते, अनेन समयक्षेत्रे सदैव विद्यन्त इत्येतदाह, साधयन्तीति साधवः, किं साधयन्ति?- ज्ञानादीनि गम्यते । अत्राह- ये मुक्तास्ते साधव एवेत्यत इदमयुक्तम्, अत्रोच्यते, इह व्यवहारेण निह्नवा अपि मुक्ता भवन्त्येव न च ते साधव इति तद्व्यवच्छेदार्थत्वान्न दोषः। आह- न च ते 'सदैवसन्ती'त्यनेनैव व्यवच्छिन्ना इति, उच्यते, वर्तमानतीर्थापेक्षयैवेदं सूत्रमिति न दोषः, अथवा-अन्यथा व्याख्यायते-ये लोके सन्ति साधव इत्यत्र य इत्युद्देशः,
घ्नन्तं नानुजानाति, एवं न क्रीणाति ३, एवं न पचति ३। 0 वेदनायै वैयावृत्त्यायेर्यार्थं च संयमार्थं च । तथा प्राणवृत्त्यै षष्ठं पुनः धर्मचिन्तायै ॥१॥ 0 निर्ग्रन्थशाक्यतापसगैरिकाजीवाः पञ्चधा श्रमणाः।
सूत्रम्३ आहारग्रहण
॥१०९।।
188000000000000000000000000000
For Private and Personal Use Only