SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Sh Kailasagarsun Gyanmandir श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ||१०८॥ भ्रमरोदाहरण। दृष्टान्त वाक्षेप अत्यादरेण राध्यन्ति, श्रमणैः सुविहितैश्चतुर्विधाहारविरतैः सद्धिरिति गाथात्रयार्थः॥११०-१११-११२॥ किंच प्रथममध्ययन नि०- अत्थि बहुगामनगरा समणा जत्थ न उर्वेति न वसंति । तत्थविरंधति गिही पगई एसा गिहत्थाणं ॥११३ ।। द्रुमपुष्पिका, सूत्रम् २ । सन्ति बहूनि ग्रामनगराणि तेषु तेषु देशेषु श्रमणाः साधवो यत्र नोपयान्ति अन्यतो, न वसन्ति तत्रैव, अथ च तत्रापि राध्यन्ति । गृहिणः, अतः प्रकृतिरेषा गृहस्थानामिति गाथार्थः ।। ११३ ।। अमुमेवार्थं स्पष्टयन्नाह नियुक्तिः ११३-११५ नि०- पगई एस गिहीणं जं गिहिणो गामनगरनिगमेसुं। रंधति अप्पणो परियणस्स कालेण अट्ठाए ॥११४ ।। प्रकृतिरेषा गृहिणां वर्त्तते यदहिणो ग्रामनगरनिगमेषु, निगम:- स्थानविशेषः, राध्यन्ति आत्मनः परिजनस्य अर्थाय निमित्तं । विशुद्धाकालेनेति योग इति गाथार्थः ।। ११४ ।। परिहारी। नि०- तत्थ समणा तवस्सी परकडपरनिट्ठियं विगयधूमं । आहारं एसंति जोगाणं साहणट्ठाए।। ११५ ।। तत्र श्रमणाः तपस्विन इति उद्यतविहारिणो नेतरे, परकृतपरनिष्ठितमिति, कोऽर्थः?- परार्थ कृतं- आरब्धं परार्थं च निष्ठितं- अन्तं गतम्, विगतधूम-धूमरहितम्, एकग्रहणे तज्जातीयग्रहण मिति न्यायाद्विगतागारं च रागद्वेषमन्तरेणेत्यर्थः, उक्तं च-रागेण सइंगालं दोसेण सधूमगं वियाणाहि आहारं ओदनादिलक्षणं 'एषन्ते' गवेषन्ते, किमर्थं? अत्राह- योगानां मनोयोगादीनां संयमयोगानां वा साधनार्थम्, न तु वर्णाद्यर्थमिति गाथार्थः ।। ११५॥ नवकोडीपरिसुद्धं उग्गमउप्पायणेसणासुद्धं । छट्ठाणरक्खणट्ठा अहिंसअणुपालणट्ठाए॥१॥ (प्र०) ॥ १०८॥ इयं च किल भिन्नकर्तृकी, अस्या व्याख्या- नवकोटिपरिशुद्धम्, तत्रैता नव कोट्यः, यदुत- ण हणइ १ण हणावेड़ २१ 0 प्राकृतवाक्यप्रतिरूपकमिति, तत्र च सप्तम्यर्थे तृतीया, हेतुत्वापेक्षया वा। 0 रागेण साङ्गार देषेण सधूमकं विजानीहि। न हन्ति न घातयति. For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy