SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक हारि० वृत्तियुतम् ॥१०७॥ वाक्षेप नि०- पगई एस दुमाणं जं उउसमयम्मि आगए संते । पुप्फंति पायवगणा फलं च कालेण बंधंति ।। १०८॥ प्रथममध्ययन यदि प्रकृतिः किमिति पुनः सर्वकालं न ददति न प्रयच्छन्ति, किं?- पुष्पफलम् ?, एवमाशङ्कयाह- यद्- यस्मात्काले नियत द्रुमपुष्पिका, सूत्रम् २ एव पुष्पफलं ददति, गुरुराह- अत एव- अस्मादेव हेतोः ।। प्रकृतिरेषा द्रुमाणां यद् ऋतुसमये वसन्तादावागते सति पुष्प्यन्ति । भ्रमरोदाहरणं पादपगणा वृक्षसङ्घाताः, तथा फलं च कालेन बध्नन्ति, तदर्थानभ्युपगमे तु नित्यप्रसङ्ग इति गाथाद्वयार्थः।। १०७-१०८ ॥ नियुक्तिः १०८-११२ साम्प्रतं प्रकृतेऽप्युक्तार्थयोजनां कुर्वन्नाह दृष्टान्तनि०- किं नु गिही रंधती समणाणं कारणा अहासमयं । मा समणा भगवंतो किलामएज्जा अणाहारा ।। १०९।। विशुद्धाकिं नु गृहिणो राध्यन्ति पार्क निर्वर्तयन्ति श्रमणानां कारणेन यथाकालं?, मा श्रमणा भगवन्तः क्लामन्ननाहारा इति पूर्ववदिति । परिहारौ। गाथार्थः ॥१०९।। न चैतदित्थमित्यभिप्रायः ॥ अत्राह नि०-समणऽणुकंपनिमित्तं पुण्णनिमित्तं च गिहनिवासी उ । कोइ भणिज्जा पागं करेंति सो भण्णइ न जम्हा ।।११०॥ नि०-कंतारे दुब्भिक्खे आयंके वा महइ समुप्पन्ने । रतिं समणसुविहिया सव्वाहारं न भुजंति ।। १११।। नि०- अह कीस पुण गिहत्था रतिं आयरतरेण रंधति । समणेहिं सुविहिएहिं चउब्विहाहारविरएहिं?||११२॥ श्रमणेभ्योऽनुकम्पा श्रमणानुकम्पा तन्निमित्तम्, न होते हिरण्यग्रहणादिना अस्माकमनुकम्पां कुर्वन्तीति मत्वा भिक्षादानार्थं । पाकं निवर्तयन्त्यतः श्रमणानुकम्पानिमित्तम्, तथा सामान्येन पुण्यनिमित्तं च गृहनिवासिन एव कश्चिद् ब्रूयात्याकं कुर्वन्ति, स भण्यते- नैतदेवम्, कुतः?- यस्मात् कान्तारे अरण्यादौ दुर्भिक्षे अन्नाकाले आतङ्के वा ज्वरादौ महति समुत्पन्ने सति रात्रौ । श्रमणा: सुविहिताः शोभनानुष्ठानाः, किं? - सर्वाहारं ओदनादि न भुञ्जते ।। अथ किमिति पुनर्गृहस्थाः तत्रापि रात्रौ आदरतरेण For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy