________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandir
श्रामण्य
वशस्य
अपराध
श्रीदश- वजेज । तथा चाह
द्वितीयमध्ययन वैकालिक नि०- अट्ठारस उसहस्सा सीलंगाणं जिणेहिं पन्नत्ता। तेर्सि पडि (रि)रक्खणट्ठा अवराहपए उवजेजा।।१७६॥
पूर्वकम्, वृत्तियुतम Bअष्टादश सहस्राणि, तुरवधारणे, अष्टादशैव, शीलं- भावसमाधिलक्षणं तस्याङ्गानि- भेदाःकारणानि वा शीलाङ्गानि ।
सूत्रम् तेषां जिनैःप्राग्निरूपितशब्दार्थः प्रज्ञप्तानि प्ररूपितानि, 'तेषां शीलाङ्गानां परिरक्षणार्थं परिरक्षणनिमित्तं अपराधपदानि प्राग्नि- सङ्कल्परूपितस्वरूपाणि वर्जयेत् जह्यादिति गाथार्थः ॥ १७६ ।। साम्प्रतं शीलाङ्गसहस्रप्रतिपादनोपायभूतमिदं गाथासूत्रमाह
असमर्थत्वम्। नि०- जोए करणे सन्ना इंदिय भोमाइ समणधम्मे य। सीलंगसहस्साणं अट्ठारसगस्स निष्फत्ती ।। १७७ ।। सामण्णपुव्वयनिजुत्ती नियुक्तिः समत्ता ॥२॥
१७६-१७७ तत्थ ताव जोगो तिविहो, कायेण वायाए मणेणं ति, करणं तिविहं-कयं कारियं अणुमोइयं, सन्ना चउव्विहा, तंजहा
पदेष्टादशआहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा इदिएपंच, तंजहा-सोइंदिए चक्खिंदिए घाणिदिए जिभिदिए फासिदिए, पुढविकाइयाइया पञ्च, बेइंदिया जाव पंचेंदिया अजीवनिकायपंचमा, समणधम्मो दसविहो, तंजहा- खंती मुत्ती अज्जवे ।
प्रतिपादनम्। मद्दवे लाघवे सच्चे तवे संजमे य आकिंचणया बंभचेरवासे। एसा ठाणपरूवणा, इयाणि अट्ठारसण्हं सीलंगसहस्साण
समुक्तित्तणा- काएणं न करेमि आहारसन्नापडिविरए सोइंदियपरिसंवुडे पुढविकायसमारंभपडिविरए खंतिसंपजुत्ते, एस 8 वर्जयेत्। तत्र तावद्योगस्त्रिविधः- कायेन वाचा मनसेति, करणं त्रिविधं- कृतं कारितमनुमोदितम्, संज्ञा चतुर्विधा, तद्यथा-आहारसंज्ञा भयसंज्ञा मैथुनसंज्ञा
||१४४।। परिग्रहसंज्ञा, इन्द्रियाणि पश्च, तद्यथा-श्रोत्रेन्द्रियं चक्षुरिन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं स्पर्शनेन्द्रियम्, पृथ्वीकायिकादयः पञ्च, द्वीन्द्रिया यावत् पञ्चेन्द्रियाः अजीवनिकायपञ्चमाः, श्रमणधर्मो दशविधः, तद्यथा-शान्तिर्मुक्तिरार्जवं मार्दवं लापवं सत्यं तपः संयमश्च अकिञ्चनता ब्रह्मचर्यवासः । एषा स्थानप्ररूपणा, इदानीं अष्टादशानां शीलासहस्राणां समुत्कीर्तना-कायेन न करोमि आहारसंज्ञाप्रतिविरतः श्रोत्रेन्द्रियसंवृतः पृथ्वीकायसमारम्भप्रतिविरतःक्षान्तिसंप्रयुक्तः, एषक
शीलाहसहस
For Private and Personal Use Only