________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandir
श्रामण्य
वशस्य
श्रीदश- । धिप्पड़, एवं जं जं भणइ तं तं सो खंतो णेहपडिबद्धो तस्सणुजाणइ, एवं काले गच्छमाणे पभणिओ-न तरामि अविरइयाए । द्वितीयमध्ययनं वैकालिक
विणा अच्छिउं खंतत्ति, ताहे खंतो भणइ-सढो, अजोग्गोत्ति काऊण पडिसयाओ णिप्फेडिओ,कम्मं काउंण याणेइ, श्रीहारिक
पूर्वकम्, वृत्तियुतम् अयाणंतो खणसंखडीए धाणिं काउं अजिण्णेण मओ, विसयविसट्टो मरिउं महिसो आयाओ, वाहिज्जड़ य, सो य खंतो।
सूत्रम् १ ॥१४३॥
सामण्णपरियागं पालेऊण आउक्खए कालगओ देवेसु उववण्णो, ओहिं पउंजइ, ओहिणा आभोएऊण तं चेल्लयं तेण । सङ्कल्पपुव्वणेहेणं तेसिं गोहाणं हत्थओ किणइ, वेउव्वियभंडीए जोएइ, वाहेइ य गरुगं, तं अतरंतो वोढुं तोत्तएण विंधेउं भणइ-ण
असमर्थत्वम् तरामि खंता! भिक्खं हिण्डिउं, एवं भूमीए सयणं लोयं काउं एवं ताणि वयणानि सवाणि उच्चारेइ जाव अविरययाए विणान नियुक्ति: १७५
अपराधपद तरामि खंतत्ति, ताहे एवं भणंतस्स तस्स महिसस्स इमं चित्तं जायं- कहिं एरिसं वक्कं सुअंति?, ताहे ईहावुहमग्गणगवेसणं
क्षुल्लकथानक करेइ, एवं चिंतयंतस्स तस्स जाईसरणं समुप्पन्नं, देवेण ओही पउत्ता, संबुद्धो, पच्छा भत्तं पच्चक्खाइत्ता देवलोगं गओ। एवं पए पए विसीदन्तो संकप्पस्स वसं गच्छइ, जम्हा एस दोसो तम्हा अट्ठारससीलंगसहस्साणं सारणाणिमित्तं एए अवराहपए
गृह्यते, एवं यद् यद्भणति तत्तत् स वृद्धः स्नेहप्रतिबद्धः तस्यानुजानाति, एवं काले गच्छति प्रभणति- न शक्नोमि अविरतिकया विना स्थातुं वृद्ध! इति, तदा वृद्धो भणति शठः, अयोग्य इतिकृत्वा प्रतिश्रयात् निष्कासितः, कर्म कर्तुं न जानाति, अजानन् क्षणसंखण्ड्यां धाणि कृत्वाऽजीर्णेन मृतः, विषयविषार्तो मृत्वा महिषो जातः, बाह्यते च, स च वृद्धः श्रामण्यपर्यायं पालयित्वा आयुःक्षये कालगतो देवेषूत्पन्नः अवधि प्रयुणक्ति, अवधिना आभोगयित्वा तं क्षुल्लकं तेन पूर्वस्नेहेन तेषां । गोधानां हस्तात् क्रीणाति, वैक्रियगन्त्र्यां योजयति, वाहयति च गुरुकम् , तं अशक्नुवन्त वोढुं तोत्रकेण वेधयित्वा भणति- न शक्नोमि वृद्ध! भिक्षां हिण्डितुम्, एवं
||१४३॥ भूमी शयनम्, लोचं कर्तुम्, एवं तानि वचनानि सर्वाणि उचारयति, यावदविरतिकया विना न शक्नोमि वृद्धेति, तदा एवं भणतस्तस्य महिषस्य इदं चित्तं जातं-कुत्र? एतादृशं वाक्यं श्रुतमिति, तदा ईहापोहमार्गणगवेषणाः करोति, एवं चिन्तयतस्तस्य जातिस्मरणं समुत्पन्नम्, देवेनावधिः प्रयुक्तः संबुद्धः पश्चात् भक्तं प्रत्याख्याय, देवलोकं गतः, एवं पदे पदे विषीदन् संकल्पस्य वशं गच्छति, यस्मात् एष दोषः तस्मादष्टादशशीलाइसहस्राणां स्मरणनिमित्तं एतानि अपराधपदानिक
For Private and Personal Use Only