________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
85608
श्रामण्य
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ॥१४२॥
पूर्वकम्, सूत्रम् १ सङ्कल्पवशस्य असमर्थत्वमा नियुक्ति: १७५
नोअपराधपदम्, अधुना अपराधपदमाह
द्वितीयमध्ययन नि०- इंदियविसयकसाया परीसहा वेयणाय उवसग्गा। एए अवराहपया जत्थ विसीयंति दुम्मेहा ।।१७५।।। इन्द्रियाणि- स्पर्शनादीनि विषयाः- स्पर्शादयः कषायाः- क्रोधादयः इन्द्रियाणि चेत्यादिद्वन्द्वः, परीषहाः क्षुत्पिपासादयः वेदना असातानुभवलक्षणा उपसर्गा- दिव्यादयः, एतानि अपराधपदानि मोक्षमार्ग प्रत्यपराधस्थानानि, यत्र येष्विन्द्रियादिषु । सत्सु विषीदन्ति आ(अव)बध्यन्ते, किं सर्व एव?, नेत्याह- दुर्मेधसः क्षुल्लकवत्, कृतिनस्तु एभिरेव कारणभूतैः संसारकान्तारमुत्तरन्तीति गाथार्थः ।। १७५ ।। क्षुल्लकस्तु पदे पदे विषीदन् संकल्पस्य वशं गतः, कोऽसौ खुल्लओत्ति?, कहाणयं-कुंकुणओ
अपराधपदं जहा एगो खंतो सपुत्तो पव्वइओ, सो य चेल्लओ तस्स अईव इट्ठो, सीयमाणो य भणइ-खंता! ण सक्केमि अणुवाहणो ।
क्षुल्लकथानक हिंडिडे, अणुकंपाए खंतेण दिण्णाओ उवाहणाओ, ताहे भणइ- उवरितला सीएणं फुटृति, खल्लिता से कयाओ, पुणो भणइ सीसं मे अईव डज्झइ, ताहे सीसदुवारिया से अणुण्णाया, ताहे भणइ- ण सक्केमि भिक्खं हिंडिउं, तो से पडिसए। ठियस्स आणेइ, एवं ण तरामि खंत! भूमिए सुविउं, ताहे संथारो से अणुण्णाओ, पुणो भणइ-ण तरामि खंत! लोयं काउं, तो खुरेण पकिज्जियं, ताहे भणइ- अण्हाणयं न सक्केमि, तओ से फासुयपाणएण कप्पो दिजइ, आयरियपाउग्गं वत्थजुयलयं
क्षुल्लक इति?, कथानक-कोणकः यथा एको वृद्धः सपुत्रः प्रब्रजितः, सच क्षुल्लकः तस्यातीवेष्टः,सीदंश्च भणति-वृद्ध! न शक्नोमि अनुपानको हिण्डितुमनुकम्पया वृद्धेन दत्तौ उपानहौ, तदा भणति- उपरितलौ शीतेन स्फाटयतः, खल्लयौ तस्य कृते, पुनर्भणति- शीर्ष मे अतीव दाते, तदा शीर्षद्वारिका तस्मायनुज्ञाता, तदा भणति-8 न शक्नोमि भिक्षा हिण्डितुम्, ततस्तस्य प्रतिश्रये स्थितस्य आनयति, एवं न शक्नोमि वृद्ध! भूमौ स्वप्नुम्, तदा संस्तारकः तस्य अनुज्ञातः, पुनर्भणति न शक्नोमि वृद्ध! 8 लोचं कर्तुम्, ततः क्षुरेण प्रकृतम्, तदा भणति- अस्नानता न शक्नोमि, ततस्तस्य प्रासुकपानकेन कल्पं ददाति, आचार्यप्रायोग्यं वस्त्रयुगलकं -
1॥१४२॥
For Private and Personal Use Only