________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रामण्य
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१४५॥
वशस्य
अपराध
पढमो गमओ १, इयाणिं बिइओ भण्णइ-काएणं ण करेमि आहारसण्णापडिविरए सोइंदियपरिसंवुडे पुढविकायसमारंभ-। द्वितीयमध्ययन पडिविरए मुत्तिसंपजुत्ते, एस बीइओ गमओ, इयाणि तइयओ एवं एएण कमेण जाव दसमो गमओ बंभचेरसंपउत्तो, एस
पूर्वकम. दसमओ गमओ। एए दस गमा पुढविकायसंजमं अमुंचमाणेण लद्धा, एवं आउकाएणवि दस चेव, एवं जाव अजीवकाएणवि।
सूत्रम् १ दस चेव, एवमेयं अणूणं सयं गमयाणं सोइंदियसंवुडं अमुंचमाणेण लद्धं, एवं चक्विंदिएणवि सयं, घाणिदिएणवि सयं, जिब्भिंदिएणवि सयं, फासिंदिएणवि सयं, एवमेयाणि पंच गमसयाणि आहारसण्णापडिविरयममुंचमाणेणं लद्धाणि, एवं
असमर्थत्वम्। भयसण्णाएवि पंच सयाणि, मेहुणसण्णाएवि पंचसयाणि परिग्गहसण्णाएवि पंचसयाणि, एवमेयाणि वीसंगमसयाणि ण नियुक्तिः करेमि अमुञ्चमाणेण लद्धाणि, एवंण कारवेमित्ति वीसं सयाणि, करतंपि अन्नं न समणुजाणामित्ति वीसंसयाणि, एवमेयाणि
१७६-१७७ छ सहस्साणि कार्य अमुचमाणेण लद्धाणि, एवं वायाएवि छ सहस्साणि, एवं मणेणवि छ सहस्साणि । एवमेतेन प्रकारेण । पदेऽष्टादशशीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिर्भवतीति गाथार्थः।।१७७।। न केवलमयमधिकृतसूत्रोक्त उक्तवच्छामण्याकरणादश्रमणः किन्त्वाजीविकादिभयप्रव्रजित:संक्लिष्टचित्तो द्रव्यक्रियां कुर्वन्नप्यश्रमण एव- अत्याग्येव, कथं?, यत आह सूत्रकार:
प्रथमो गमः, इदानीं द्वितीयो भण्यते- कायेन न करोमि आहारसंज्ञाप्रतिविरतः श्रोत्रेन्द्रियसंवृतः पृथ्वीकायसमारम्भप्रतिविरतः मुक्तिसंप्रयुक्तः एष द्वितीयो गमः, इदानीं तृतीयः, एवमेतेन क्रमेण यावदशमो गमः ब्रह्मचर्यसंप्रयुक्तः एष दशमो गमः, एते दश गमाः पृथ्वीकायसंयमममुचता लब्धाः , एवमप्कायेनाऽपि दशैव, एवं यावदजीवकायेनापि दशैव, एवमेतत् अनूनं शतं गमकानां श्रोत्रेन्द्रियसंवृतममुञ्चता लब्धम्, एवं चक्षुरिन्द्रियेणापि शतम्, प्राणेन्द्रियेणापि शतम्, जिह्वेन्द्रियेणापि शतम्, स्पर्शनेन्द्रियेणापि शतम्, एवमेतानि पश्चगमशतानि आहारसंज्ञाप्रतिविरतममुञ्चता लब्धानि, एवं भयसंज्ञयाऽपि पच शतानि, मैथुनसंशयाऽपि पच शतानि, परिग्रहसंज्ञयापि पञ्च शतानि, एवमेतानि विंशतिर्गमशतानि न करोमीति अमुञ्चता लब्धानि, एवं न कारयामीति विंशतिः शतानि, कुर्वन्तमप्यन्यं न समनुजानामीति विंशतिः शतानि, एवमेतानि षट् सहस्राणि कायममुशता लब्धानि, एवं वाचाऽपि षट् सहस्राणि, एवं मनसाऽपि षट् सहस्राणि।
शीलाङ्गसहस्रप्रतिपादनम्।
॥१४५॥
For Private and Personal Use Only