________________
Shri Mahavir Jain Aradhana Kendra
T
श्रीदश
वैकालिकं श्रीहारि० वृत्तियुतम्
॥ ३०६ ॥
www.kobatirth.org
नि० धम्मस्स फलं मोक्खो सासयमउलं सिवं अणाबाहं तमभिप्पेया साहू तम्हा धम्मत्थकाम त्ति ।। २६५ ।। धर्मस्य निरतिचारस्य फलं मोक्षो निर्वाणम्, किंविशिष्टमित्याह शाश्वतं नित्यं अतुलं अनन्यतुलं शिवं पवित्रं अनाबाधं बाधावर्जितमेतदेवार्थः तं धर्मार्थं मोक्षमभिप्रेताः कामयन्तः साधवो यस्मात्तस्माद्धर्मार्थकामा इति गाथार्थः ।। २६५ ।। एतदेव
Acharya Shri Kailassagarsuri Gyanmandir
दृढयन्नाह
नि०- परलो मुत्तिमग्गो नत्थि हु मोक्खो त्ति बिंति अविहिन्नू । सो अत्थि अवितहो जिणमयंमि पवरो न अन्नत्थ ।। २६६ ।। परलोको जन्मान्तरलक्षणो मुक्तिमार्गो ज्ञानदर्शनचारित्राणि नास्त्येव मोक्षः सर्वकर्मक्षयलक्षणः इति एवं ब्रुवते अविधिज्ञा न्यायमार्गाप्रवेदिनः, अत्रोत्तरं स परलोकादिः अस्त्येव अवितथः सत्यो जिनमते वीतरागवचने, प्रवरः पूर्वापराविरोधेन, नान्यत्रैकान्तनित्यादौ, हिंसादिविरोधादिति गाथार्थः ।। २६६ ।। व्याख्याता काचित्सूत्रस्पर्शनिर्युक्तिः, अधुना सूत्रान्तरावसरः, अस्य चायमभिसंबन्ध: - इहानन्तरसूत्रे निर्ग्रन्थानामाचारगोचरकथनोपन्यासः कृतः, साम्प्रतमस्यैवार्थतो गुरुतामाह'णण्णत्थ' त्ति सूत्रम्, न अन्यत्र कपिलादिमते ईदृशं उक्तमाचारगोचरं वस्तु यत् लोके प्राणिलोके परमदुश्वरं अत्यन्तदुष्करमित्यर्थः, ईदृशं च विपुलस्थानभाजिनः विपुलस्थानं - विपुलमोक्षहेतुत्वात् संयमस्थानं तद्भजते- सेवते तच्छीलश्च यस्तस्य, न भूतं न भविष्यति अन्यत्र जिनमतादिति सूत्रार्थः ।। ५ ।
सखुडगविअत्ताणं, वाहि आणं च जे गुणा। अखंडफुडिआ कायव्वा, तं सुणेह जहा तहा ।। सूत्रम् ६ ।।
दस अट्ठ य ठाणाई, जाई बालोऽवरज्झइ । तत्थ अन्नयरे ठाणे, निग्गंथत्ताउ भस्सइ ॥ सूत्रम् ७ ॥
एतदेव संभावयन्नाह - 'सखुड' त्ति सूत्रम्, सह क्षुल्लकैः- द्रव्यभावबालैर्ये वर्त्तन्ते ते व्यक्ता- द्रव्यभाववृद्धास्तेषां सक्षुल्लक
For Private and Personal Use Only
षष्ठमध्ययन महाचारकथा,
निर्युक्तिः
२६५२६६
कामनिक्षेपाः
कामस्य
भेदाः । सूत्रम् ६-७
॥ ३०६ ॥