SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||२७०॥ भक्तपानमा मत्ते णिरवसेसे दव्वे, एवं अट्ठ भंगा, एत्थ पढमभंगो सव्वुत्तमो, अन्नेसुऽवि जत्थ सावसेसं दव्वं तत्थ घिप्पड़, ण इयरेसु, पश्चचममध्ययनं पच्छाकम्मदोसाउ त्ति सूत्रार्थः ।। ३६ ।। किंच पिण्डैषणा, प्रथमोद्देशक: दुहं तु भुंजमाणाणं, एगो तत्थ निमंतए। दिजमाणं न इच्छिज्जा, छंदं से पडिलेहए ।। सूत्रम् ३७ ।। सूत्रम् ३७-४४ दुण्हं तु भुंजमाणाणं, दोऽवि तत्थ निमंतए। दिजमाणं पडिच्छिजा, जंतत्थेसणियं भवे ।। सत्रम ३८॥ काल्पकागुव्विणीए उवण्णत्थं, विविहं पाणभोअणं । भुंजमाणं विवजिजा, भत्तसेसं पडिच्छए।। सूत्रम् ३९ ।। कल्पिक सिआय समणवाए, गुविणी कालमासिणी । उहिआ वा निसीइजा, निसन्ना वा पुणट्टए। सूत्रम् ४० ।। तं भवे भत्तपाणं त. संजयाण अकप्पि।दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं। सूत्रम् ४१॥ थणगं पिजेमाणी, दारगं वा कुमारि। तं निक्खिवित्तु रोअंतं, आहरे पाणभोअणं ।। सूत्रम् ४२ ।। तं भवे भत्तपाणंत, संजयाण अकप्पि। दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं।। सूत्रम् ४३।। जं भवे भत्तपाणं तु, कप्पाकप्पंमि संकि अं। दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं ।। सूत्रम् ४४ ।। 'दुण्डं ति सूत्रम्, द्वयोर्भुजतो पालनां कुर्वतोः, एकस्य वस्तुनः स्वामिनोरित्यर्थः, एकस्तत्र निमन्त्रयेत् तद्दानं प्रत्यामन्त्रयेत्, तद्दीयमानं नेच्छेदुत्सर्गतः, अपितु छन्दं अभिप्राय से तस्य द्वितीयस्य प्रत्युपेक्षेत नेत्रवक्त्रादिविकारैः, किमस्येदमिष्टं दीयमानं नवेति, इष्टं चेदृह्णीयान्न चेन्नैवेति, एवं भुजानयोः- अभ्यवहारायोद्यतयोरपि योजनीयम्, यतो भुजिः पालनेऽभ्यवहारे च। B- मात्रक निरवशेष द्रव्यम्, एवमष्टौ भङ्गाः, अत्र प्रथमो भङ्गः सर्वोत्तमः, अन्येष्वपि यत्र सावशेष द्रल्यं तत्र गहीयात्, नेतरेषु, पश्चात्कर्मदोषात् । 0 उच्छिष्टस्याकल्प्यत्वाद्भुजिः पालनार्थोऽत्र । 0 अत्राणे 'भुनजोऽत्राणे' इत्यात्मनेपदभावात्। ॥ २७०॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy