SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kalassagarsun Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२७१॥ वर्तत इति सूत्रार्थः ।। ३७ ।। ततो 'दुण्हति सूत्रम, द्वयोस्तु पूर्ववत् भुजतो ज्ञानयोर्वा द्वावपि तत्रातिप्रसादेन निमन्त्रयेयाताम्, पतचममध्ययन तत्रायं विधिः-दीयमानं प्रतीच्छेद्गृह्णीयात् यत्तत्रैषणीयं भवेत्, तदन्यदोषरहितमिति सूत्रार्थः ।। ३८॥ विशेषमाह-'गुग्विणीए पिण्डैषणा, प्रथमोद्देशकः त्ति सूत्रम्, गुर्विण्या गर्भवत्या उपन्यस्तं उपकल्पितम्, किं तदित्याह- विविधं अनेकप्रकारं पानभोजनं द्राक्षापानखण्डखाद्यकादि, सूत्रम् तत्र भुज्यमानं तया विवय॑म्, मा भूत्तस्या अल्पत्वेनाभिलाषानिवृत्त्या गर्भपतनादिदोष इति, भुक्तशेष भुक्तोद्धरितं प्रतीच्छेत्, ।। ३०-४४ कल्पिकायत्र तस्या निवृत्तोऽभिलाष इति सूत्रार्थः ।। ३९॥ किंच-'सिआय'त्ति सत्रम, स्याच कदाचिच श्रमणार्थ साधनिमित्तं गर्विणी कल्पिक पूर्वोक्ता कालमासवती गर्भाधानान्नवममासवतीत्यर्थः, उत्थिता वा यथाकथञ्चिनिषीदेद् निषण्णा ददामीति साधुनिमित्तम्, भक्तपानम्। निषण्णावा स्वव्यापारेण पुनरुत्तिष्ठेद ददामीति साधुनिमित्तमेवेति सूत्रार्थः ।। ४०॥'तं भवे' त्ति सूत्रम्, तद्भवेद्भक्तपानं तु तथा निषीदनोत्थानाभ्यां दीयमानं संयतानामकल्पिकम, इह च स्थविरकल्पिकानामनिषीदनोत्थानाभ्यां यथावस्थितया दीयमानं कल्पिकम्, जिनकल्पिकानां त्वापन्नसत्त्वया प्रथमदिवसादारभ्य सर्वथा दीयमानमकल्पिकमेवेति सम्प्रदायः, यतश्चैवमतो ददतींप्रत्याचक्षीत न मम कल्पते तादृशमित्येतत्पूर्ववदेवेति सूत्रार्थः ।। ४१॥ किंच-'थणगं'ति सूत्रम्, स्तनं (न्य) पाययन्ती, किमित्याह- दारकं वा कुमारिकाम, वाशब्दस्य व्यवहितः संबन्धः, अत एव नपुंसकं वा, तद्दारकादि निक्षिप्य रुदद्भूम्यादौ आहरेत्पानभोजनम, अत्रायं वृद्धसंप्रदाय:- गच्छवासी जइथणजीवी पिअंतो णिक्खित्तो तो न गिण्हंति, रोवउ वा मा वा. अह अन्नपि आहारेड़ तो जति ण रोवइ तो गिण्हंति, अह रोवड़ तो न गिण्हंति, अह अपिअंतो णिक्खित्तो थणजीवी रोव छन्देन निमन्त्रणाज्ञापनार्थमतीत्यादि। 0 गच्छवासी यदि स्तन्यजीवी पिलन् निक्षिप्तस्तदा न गृह्णाति, रोदितु वा मा वा, अथान्यदप्याहारयति तदा यदि न रोदिति तदा गृह्णाति, अथ रोदिति तदा न गृह्णाति, अथापिनन् निक्षिप्तः स्तन्यजीवी रोदिति - || २७१।। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy