________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sher Kailassagarsuneyarmandir
श्रीदशवैकालिक श्रीहारि० बृतियुतम् ॥२७२॥
४५-४६
तओ ण गिण्हंति, अह ण रोवड़ तो गिण्हंति, गच्छणिग्गया पुण जाव थणजीवी ताव रोवउ वा मा वा पिबंतओ (वा) पञ्चचममध्ययन अपिबंतओ वाण गिण्हंति, जाहे अन्नपि आहारेउं आढत्तो भवति ताहे जड़ पिबंतओ तो रोवउ वा मा वा ण गेण्हंति, अह।
पिण्डैषणा,
प्रथमोद्देशकः अपिबंतओ तो जइ रोवइ तो परिहरंति, अरोविए गेहंति, सीसो आह- को तत्थ दोसोऽत्थि?, आयरिओ भणइ तस्स।
सूत्रम् णिक्खिप्पमाणस्स खरेहिं हत्थेहिं घिप्पमाणस्स अथिरत्तणेण परितावणादोसा मज्जारादि वा अवहरेज त्ति सूत्रार्थः ॥ ४२ ॥
उद्भिद्यदायक तं भवे त्ति सूत्रम्, तद्भवेद्भक्तपानं त्वनन्तरोदितं संयतानामकल्पिकम्, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति
प्रतिषेधः। सूत्रार्थः ।। ४३ ।। किं बहुनेति, उपदेशसर्वस्वमाह-'जं भवे' त्ति सूत्रम्, यद्भवेद्धक्तपानं तु कल्पाकल्पयोः कल्पनीयाकल्पनीयधर्मविषय इत्यर्थः, किम्?- शङ्कितं न विद्मः किमिदमुद्रमादिदोषयुक्तं किंवा नेत्याशङ्कास्पदीभूतम्, तदित्थंभूतमसति ।। कल्पनीयनिश्चये ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ।। ४४ ।।
दगवारेण पिहिअं, नीसाए पीढएण वा । लोढेण वावि लेवेण, सिलेसेणवि केणइ ।। सूत्रम् ४५ ॥ तंच उम्भिंदिआ दिखा, समणट्ठाए व दावए। दितिअंपडिआइक्खे,नमे कप्पड़ तारिस ।। सूत्रम ४६।। किं च-'दगवारेण'त्ति सूत्रम्, दकवारेण उदककुम्भेन पिहितं भाजनस्थं सन्तं स्थगितम्, तथा नीसाए त्ति पेषण्या, पीठकेन । वा काष्ठपीठादिना, लोढेन वापि शिलापुत्रकेण, तथा लेपेन मृल्लेपनादिना श्लेषेण वा केनचिजतुसिक्थादिनेतिसूत्रार्थः ।। ४५॥
तदा न गृह्णति, अथ न रोदिति तदा गृह्णाति, गच्छनिर्गताः पुनर्यावत्स्तन्यजीबी तावद् रोदिति वा मा वा पिबन् अपिबन् वा न गृह्णन्ति, यदा अन्यदप्याहत्माहतो ॥ २७२॥ भवति तदा यदि पिबन् तदा रोदिति वा मा वा न गृहन्ति, अथापिबन् तदा यदि रोदिति तदा परिहरन्ति अरुदति गृहन्ति । शिष्य आह- कस्तत्र दोषोऽस्ति?, आचार्यो भणति- तस्य निक्षिप्यमाणस्य खराभ्यां हस्ताभ्यां गृह्यमाणस्यास्थिरत्वेन परितापनादोषा मार्जारादि वाऽपहरेत् । 0 मधूच्छिष्टं तु सिक्थकम् ।
For Private and Personal Use Only