________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२७३॥
४७-५४
तंच' ति सूत्रम्, तच्च स्थगितं लिप्तं वा सत् उद्भिद्य दद्याच्छ्रमणार्थं दायकः, नात्माद्यर्थम्, तदित्थंभूतं ददतीं प्रत्याचक्षीत न पशचममध्ययन मम कल्पते तादृशमिति सूत्रार्थः॥४६॥
पिण्डैषणा,
प्रथमोद्देशकः असणं पाणगं वावि.खाइमं साइमं तहा। जं जाणिज सुणिजावा, दाणट्ठा पगडं इमं ।। सूत्रम् ४७ ।।
सूत्रम् तारिस भत्तपाणं तु, संजयाण अकप्पिअं। दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं ।। सूत्रम् ४८ ।।
अकल्यम्। असणं पाणगं वावि, खाइमं साइमं तहा। जंजाणिज्ज सणिजावा, पुण्णट्ठा पगड इमं ।। सूत्रम् ४९।। तं भवे भत्तपाणं त.संजयाण अकप्पि। दितिअंपडिआइक्खे,न मेकप्पड़ तारिसं॥ सत्रम५०॥ असणं पाणगं वावि, खाइमं साइमंतहा । जं जाणिज्ज सुणिज्जा वा, वणिमट्ठा पगडं इमं ।। सूत्रम् ५१ ।। तं भवे भत्तपाणं तु, संजयाण अकप्पि। दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं ।। सूत्रम् ५२॥ असणं पाणगंवावि, खाइमं साइमंतहा । जं जाणिज्ज सुणिजावा, समणट्ठा पगडं इमं ।। सूत्रम् ५३ ।।
तं भवे भत्तपाणं तु, संजयाण अकप्पिअं। दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं ।। सूत्रम् ५४॥ किंच-'असणं'ति सूत्रम्, अशनं पानकं वापि ,खाद्यं स्वाद्यम्, अशनं ओदनादि पानकं च आरनालादि, खाद्यं लडकादि, स्वाद्यं हरीतक्यादि, यजानीयादामन्त्रणादिना, शृणुयाद्वा अन्यतः, यथा दानार्थं प्रकृतमिदम्, दानार्थं प्रकृतं नाम- साधुवादनिमित्तं । यो ददात्यव्यापारपाखण्डिभ्यो देशान्तरादेरागतो वणिक्प्रभृतिरिति सूत्रार्थः ॥ ४७॥ 'तारिसंति सूत्रम्, तादृशं भक्तपानं
S ||२७३॥ दृश्यमानेष्वादशेषु तु ओदनारनाललड्डकहरीतक्यादि' इत्येतावन्मात्रमेव। 0 गुडसंस्कृतवन्तपवनादि ग्राह्यम्, खाद्यकावधिश्चाशोकवृत्तिमोदकादिभोजनप्रकार इति पञ्चाशकोक्तेः।
88888888888888888880000000000000000000000000000
For Private and Personal Use Only