________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
श्रीदशवैकालिक श्रीहारि० वृनियुतम् ॥ ४२२॥
प्रथमा रतिवाक्य चूलिका, सूत्रम्
कामस्याष्टादशस्थानार्थ
कलत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं 'प्रत्येकं प्रत्येकं' पृथक् पृथक् येनानुष्ठितं तस्य कर्तुरेवैतदिति भावार्थः, एवमष्टादशं । स्थानं १८ । एतदन्तर्गतो वृद्धाभिप्रायेण शेषग्रन्थः समस्तोऽत्रैव, अन्ये तु व्याचक्षते- सोपक्लेशो गृहिवास इत्यादिषु षट्स । स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां कामभोगा इति चतुर्दशंस्थानं १४, प्रत्येकं पुण्यपापमिति । पञ्चदशं स्थानं १५, शेषाण्यभिधीयन्ते, तथा अनित्यं खलु अनित्यमेव नियमतः भो इत्यामन्त्रणे मनुष्याणां पुंसां जीवित (श्लोकजातिः),
उत्प्रव्रजितुआयुः, एतदेव विशेष्यते-कुशाग्रजलबिन्दुचञ्चलं सोपक्रमत्वादनेकोपद्रवविषयत्वादत्यन्तासारम्, तदलं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति षोडशं स्थानं १६, तथा बहुं च खलु भोः! पापं कर्म प्रकृतं बहु च चशब्दात् क्लिष्टं च खलुशब्दोऽवधारणे बढेव । पापं कर्म- चारित्रमोहनीयादि प्रकृतं' निर्वर्त्तितम्, मयेति गम्यते, श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धिप्रवृत्तेः, नहि प्रभूतक्लिष्टकर्म
व्यतिकरः। रहितानामेवमकुशला बुद्धिर्भवति, अतो न किञ्चित् गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति सप्तदशं स्थानं १७, तथा पापानांचे त्यादि, 'पापानांच'अपूण्यरूपाणां चशब्दात्पुण्यरूपाणांच खलु भो! कृतानां कर्मणां खलुशब्दःकारितानुमतविशेषणार्थः, भो इति शिष्यामन्त्रणे, कृतानां मनोवाकाययोगैरोघतो निर्वर्तितानां कर्मणां ज्ञानावरणीयाद्यसातवेदनीयादीनां प्राक पूर्वमन्यजन्मसु दुश्चरितानां प्रमादकषायजदुश्चरितजनितानि दुश्चरितानि, कारणे कार्योपचारात्, दुश्चरितहेतूनि वा दुश्चरितानि, कार्ये कारणोपचारात्, एवं दुष्पराक्रान्तानां मिथ्यादर्शनाविरतिजदुष्पराक्रान्तजनितानि दुष्पराक्रान्तानि, हेतौ फलोपचारात्, ।। दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फले हेतूपचारात्, इह च दुश्चरितानि मद्यपानाश्लीलानृतभाषणादीनि, दुष्पराक्रान्तानि वधबन्धनादीनि, तदमीषामेवंभूतानां कर्मणां वेदयित्वा अनुभूय, फलमिति वाक्यशेषः, किं?- मोक्षो भवति प्रधानपुरुषार्थो भवति नास्त्यवेदयित्वा न भवत्यननुभूय, अनेन सकर्मकमोक्षव्यवच्छेदमाह, इष्यते च स्वल्पकर्मोपेतानां कैश्चित्सहकारि
॥४२२ ।।
BRULAIRAILE25838
For Private and Personal Use Only