SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् || ४२३॥ प्रथमा रतिवाक्य चूलिका, सूत्रम् १-८ सीदतः स्थिरीकरणार्थमुत्तिवजितस्य परितापना निदर्शनम्। निरोधतस्तत्फलादानवादिभिस्तत्, तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, स्वफलादाने कर्मत्वायोगात्, तपसा वा क्षपयित्वा अनशनप्रायश्चित्तादिना वा विशिष्टक्षायोपशमिकशुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशः, अन्यानिबन्धनपरिक्लेशेन, तपःक्षपणं तु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवदन्यनिमित्तप्रक्रमेणापरिक्लेशमिति, अतस्तपोऽनुष्ठानमेव श्रेय इति न किंचिद्गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति अष्टादशं पदं भवति अष्टादशं स्थानं भवति १८ । भवति चात्र श्लोकः अत्रेत्यष्टादशस्थानार्थव्यतिकरे, उक्तानुक्तार्थसंग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततः श्लोकजातिरनेकभेदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोधः।। जया य चयई धम्म, अणजो भोगकारणा। से तत्थ मुच्छिए बाले, आयई नावबुज्झइ ।। सूत्रम् १ ॥ जया ओहाविओ होइ, इंदो वा पडिओ छमं । सव्वधम्मपरिभट्ठो, स पच्छा परितप्पड़ ।। सूत्रम् २ ॥ जया अवंदिमो हाइ, पच्छा होइ अवंदिमो। देवया व चुआ ठाणा, स पच्छा परितप्पड़ ।। सूत्रम् ३ ॥ जया अपूइमो होइ, पच्छा होइ अपूइमो। राया व रज्जपब्भट्ठो, स पच्छा परितप्पड़ ।। सूत्रम् ४॥ जया अ माणिमो होइ, पच्छा होइ अमाणिमो। सिट्टि व्व कब्बडे छूढो, स पच्छा परितप्पड़ ।। सूत्रम् ५ ।। जया अथेरओ होइ, समइक्कंतजुव्वणो। मच्छू व्व गलं गिलित्ता, स पच्छा परितप्पड़ ।। सूत्रम् ।। जया अकुकुड़बस्स, कुतत्तीहिं विहम्मइ। हत्थी व बंधणे बद्धो, सपच्छा परितप्पड़।। सूत्रम् ७।। पत्तदारपरीकिण्णो, मोहसंताणसंतओ। पंकोसन्नो जहानागो, स पच्छा परितप्पड़।। सूत्रम् ८॥ यदा चैवमप्यष्टादशसुव्यावर्त्तनकारणेषु सत्स्वपि जहाति त्यजति धर्मं चारित्रलक्षणं अनार्य इत्यनार्य इवानार्याम्लेच्छचेष्टितः, 1x331 For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy