________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
18808080CHAPTE:
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||२५६॥
नि०- भावेसणा उ दुविहा पसत्थ अपसत्थगा य नायव्वा । नाणाईण पसत्था अपसत्था कोहमाईणं ॥२३८।।
पञ्चचममध्ययनं
पिण्डैषणा, नि०-भावस्सुवगारित्ता एत्थं दव्वेसणाइ अहिगारो। तीइ पुण अत्थजुत्ती वत्तव्वा पिंडनिजुत्ती ।। २३९ ।।
प्रथमोद्देशक नि०-पिण्डेसणा य सवा संखेवेणोयरइ नवसु कोडीसु । न हणइ न पयड़ न किणइ कारावणअणुमईहि नव ।। २४०।।
भाष्यम् ६२ नि०-सा नवहा दुह कीरइ उग्गमकोडी विसोहिकोडी अ। छसु पढमा ओयरइ कीयतियम्मी विसोही उ॥२४१ ।।
नवकोटिः।
नियुक्तिः भा०-कोडीकरणं दुविहं उम्गमकोडी विसोहिकोडी अ। उग्गमकोडी छक्कं विसोहिकोडी अणेगविहा ।। ६२ ।।
२३४-२४४ नि०- कम्मुद्देसिअचरिमतिग पूइयं मीसचरिमपाहुडिआ। अज्झोयर अविसोही विसोहिकोडी भवे सेसा ।। २४२ ।।
पिण्डस्य
एषणायाश्च नि०- नव चेवट्ठारसगा सत्तावीसा तहेव चउपन्ना । नउई दो चेव सया सत्तरिआ हंति कोडीणं ।। २४३ ।।
निक्षेपाः। नि०- रागाई मिच्छाई रागाई समणधम्म नाणाई। नव नव सत्तावीसा नव नउईए य गुणगारा ।। २४४ ।। पिण्ड श्वैषणा च द्विपदं नाम तु द्विपदमेव विशेषाभिधानं तस्य उक्तसंबन्धस्याध्ययनस्य ज्ञातव्यम्, चतुश्चतुर्निक्षेपाभ्यां । नामादिलक्षणाभ्यां प्ररूपणा तस्य' पदद्वयस्य कर्तव्येति गाथार्थः ॥ २३४ ।। अधिकृतप्ररूपणामाह- नामस्थापनापिण्डो द्रव्ये । भावे च भवति ज्ञातव्यः, पिण्डशब्दः प्रत्येकमभिसंबध्यते, नामस्थापने क्षुण्णे, द्रव्यपिण्डं त्वाह- गुडौदनादिः द्रव्य मिति द्रव्यपिण्डः, भावे क्रोधादयश्चत्वारः पिण्डा इति गाथार्थः ।। २३५ ।। अत्रैवान्वर्थमाह- पिडि संघाते धातुरिति शब्दवित्समयः, यस्मात्ते क्रोधादय उदिताः सन्तो विपाकप्रदेशोदयाभ्यां संहता एव संसारिणं संघातयन्ति-जीवं योजयन्तीत्यर्थः, केनेत्याह
0 प्रतिभातीय प्रक्षिप्तप्राया, पदघटना त्वेव- रागद्वेषौ नवभिर्मिथ्यात्वाज्ञानाविरतयो नवभिः रागद्वेषौ सप्तविंशत्या श्रमणधर्मदशकं नवभिः ज्ञानदर्शनचारित्राणि नवत्या च (एव) गुणकाराः।
SEED866666868080886080
|| २५६॥
300000000000000000000000
For Private and Personal Use Only