SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18808080CHAPTE: श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||२५६॥ नि०- भावेसणा उ दुविहा पसत्थ अपसत्थगा य नायव्वा । नाणाईण पसत्था अपसत्था कोहमाईणं ॥२३८।। पञ्चचममध्ययनं पिण्डैषणा, नि०-भावस्सुवगारित्ता एत्थं दव्वेसणाइ अहिगारो। तीइ पुण अत्थजुत्ती वत्तव्वा पिंडनिजुत्ती ।। २३९ ।। प्रथमोद्देशक नि०-पिण्डेसणा य सवा संखेवेणोयरइ नवसु कोडीसु । न हणइ न पयड़ न किणइ कारावणअणुमईहि नव ।। २४०।। भाष्यम् ६२ नि०-सा नवहा दुह कीरइ उग्गमकोडी विसोहिकोडी अ। छसु पढमा ओयरइ कीयतियम्मी विसोही उ॥२४१ ।। नवकोटिः। नियुक्तिः भा०-कोडीकरणं दुविहं उम्गमकोडी विसोहिकोडी अ। उग्गमकोडी छक्कं विसोहिकोडी अणेगविहा ।। ६२ ।। २३४-२४४ नि०- कम्मुद्देसिअचरिमतिग पूइयं मीसचरिमपाहुडिआ। अज्झोयर अविसोही विसोहिकोडी भवे सेसा ।। २४२ ।। पिण्डस्य एषणायाश्च नि०- नव चेवट्ठारसगा सत्तावीसा तहेव चउपन्ना । नउई दो चेव सया सत्तरिआ हंति कोडीणं ।। २४३ ।। निक्षेपाः। नि०- रागाई मिच्छाई रागाई समणधम्म नाणाई। नव नव सत्तावीसा नव नउईए य गुणगारा ।। २४४ ।। पिण्ड श्वैषणा च द्विपदं नाम तु द्विपदमेव विशेषाभिधानं तस्य उक्तसंबन्धस्याध्ययनस्य ज्ञातव्यम्, चतुश्चतुर्निक्षेपाभ्यां । नामादिलक्षणाभ्यां प्ररूपणा तस्य' पदद्वयस्य कर्तव्येति गाथार्थः ॥ २३४ ।। अधिकृतप्ररूपणामाह- नामस्थापनापिण्डो द्रव्ये । भावे च भवति ज्ञातव्यः, पिण्डशब्दः प्रत्येकमभिसंबध्यते, नामस्थापने क्षुण्णे, द्रव्यपिण्डं त्वाह- गुडौदनादिः द्रव्य मिति द्रव्यपिण्डः, भावे क्रोधादयश्चत्वारः पिण्डा इति गाथार्थः ।। २३५ ।। अत्रैवान्वर्थमाह- पिडि संघाते धातुरिति शब्दवित्समयः, यस्मात्ते क्रोधादय उदिताः सन्तो विपाकप्रदेशोदयाभ्यां संहता एव संसारिणं संघातयन्ति-जीवं योजयन्तीत्यर्थः, केनेत्याह 0 प्रतिभातीय प्रक्षिप्तप्राया, पदघटना त्वेव- रागद्वेषौ नवभिर्मिथ्यात्वाज्ञानाविरतयो नवभिः रागद्वेषौ सप्तविंशत्या श्रमणधर्मदशकं नवभिः ज्ञानदर्शनचारित्राणि नवत्या च (एव) गुणकाराः। SEED866666868080886080 || २५६॥ 300000000000000000000000 For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy