________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् 11८॥
४-५
वरणकरणा
द्वाराणि।
दोढुं । खीरस्स कओ पसवो? जइवि य बहुखीरदा सा उ॥३॥ बितिएऽवि णत्थि खीरं थोवं तह विजए व तइएवि। अस्थि चउत्थे खीर
प्रथममध्ययन एसुवमा आयरियसीसे॥ ४॥ गोणिसरिच्छो उ गुरू दोहा इव साहुणो समक्खाया। खीर अत्थपवित्ती नत्थि तहिं पढमबितिएसु॥५॥ तुमपुष्पिका,
नियुक्तिः अहवा अणिच्छमाणं अवि किंचि उ जोगिणो पवत्तंति। तइए सारंतमी होज पवित्ती गुणित्ते वा॥ ६॥ अपमाई जत्थ गुरू सीसाविया विणयगहणसंजुत्ता। धणियं तत्थ पवित्ती खीरस्सव चरिमभंगमि॥ ७॥ केण त्ति केनानुयोगः कर्त्तव्य इति वक्तव्यम्, तत्र य पृथक्त्वानु
योगाधिकारइत्थंभूत आचार्यस्तेन कर्त्तव्यः, तद्यथा देसकुलजाइस्वी संघयणधिइजुओ अणासंसी। अविकत्थणो अमाई थिरपरिवाडी गहियवक्को । १॥ जियपरिसो जियनिद्दो मज्झत्थो देसकालभावन्नू । आसन्नलद्धपइभो णाणाविहदेसभासन्नू ।। २॥ पंचविहे आयारे जुत्तो। नुयोगस्य च सुत्तत्थतदुभयविहिण्णू। आहरणहेउकारणणयनिउणो गाहणाकुसलो॥३॥ ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो। गुण
निक्षेपादिसयकलिओ जुग्गो पवयणसारं परिकहेउं ॥ ४॥ आसामर्थः कल्पादवसेयः, प्राथमिकदशकालिकव्याख्याने तु लेशत उच्यते । आर्यदेशोत्पन्नः सुखावबोधवाक्यो भवतीति देशग्रहणम्, पैतृकं कुलं विशिष्टकुलोद्भवो यथोत्क्षिप्तभारवहने न श्राम्यति, मातृकी जातिः, तत्सम्पन्नो विनयान्वितो भवति, रूपवानादेयवचनो भवति, आकृतौ च गुणा वसन्ति, संहननधृतियुक्तो । व्याख्यानतपोऽनुष्ठानादिषु न खेदं याति, अनाशंसी न श्रोतृभ्यो वस्त्राद्याकाङ्कति, अविकत्थनो बहुभाषी न भवति, अमायी । न शाठ्येन शिष्यान् वाहयति, स्थिरपरिपाटी स्थिरपरिचितग्रन्थस्य सूत्रं न गलति, गृहीतवाक्योऽप्रतिघातवचनो भवति, - दोग्धुम् । क्षीरस्य कुतः प्रसवो यद्यपि बहु क्षीरदा सा तु ? ॥ ३॥ द्वितीयेऽपि नास्ति क्षीरं स्तोक तथा विद्यते भवेत् वा तृतीयेऽपि। अस्ति चतुर्थे क्षीरमेषोपमाचार्यशिष्ययोः॥ ४ ॥ गोसदृशस्तु गुरुर्दोग्धेव साधवः समाख्याताः। क्षीरमर्थप्रवृत्तिर्नास्ति तत्र प्रथमद्वितीययोः।। ५ ।। अथवा अनिच्छन्तमपि किञ्चित्तु योगिनः प्रवर्त्तयन्ति। तृतीये सारयति भवेत् प्रवृत्तिर्गुणित्वे वा ॥ ६ ॥ अप्रमादी यत्र गुरुः शिष्या अपि च विनयग्रहणसंयुक्ताः। बाद तत्र प्रवृत्तिः क्षीरस्येव चरमभङ्गे॥७॥
For Private and Personal Use Only