________________
Shri Mahavir Jain Aradhana Kendra
www.kobairthorg
Acharya Shri Kalassagarsuri Gyarmandir
श्रीदशवैकालिक
वृत्तियुतम्
प्रथममध्ययन दुमपुष्पिका, नियुक्तिः ४-५ पृथक्त्वानुयोगाधिकारअरणकरणानयोगस्यच निक्षेपादिद्वाराणि।
नि०- अपुहुनपुहुत्ताई निद्दिसिउं एत्थ होइ अहिगारो । चरणकरणाणुओगेण तस्स दारा इमे हुँति ॥ ४॥ अपृथक्त्वपृथक्त्वे लेशतो निर्दिष्टस्वरूपे निर्दिश्य, अत्र प्रक्रमे भवत्यधिकारः, केन?- चरणकरणानुयोगेन तस्य चरणकरणानुयोगस्य द्वाराणि प्रवेशमुखानि अमूनि वक्ष्यमाणलक्षणानि भवन्तीति गाथार्थः ।।
नि०- निक्खेवगट्ठनिरुत्तविही पवित्ती य केण वा कस्स?। तहारभेवलक्खण तयरिहपरिसा व सुत्तत्थो॥५॥
अस्याः प्रपञ्चार्थ आवश्यकविशेषविवरणादवसेयः, स्थानाशून्यार्थं तु संक्षेपार्थः प्रतिपाद्यत इति, णिक्खेव त्ति अनुयोगस्य निक्षेपः कार्यः, तद्यथा- नामानुयोग इत्यादि, एगट्टत्ति तस्यै, तद्यथा- अनुयोगो नियोग इत्यादि, निरुत्त त्ति तस्यैव निरुक्तं वक्तव्यम्, अनुयोजनमनुयोग अनुरूपो वा योग इत्यादि, विहि त्ति तस्यैव विधिर्वक्तव्यो, वक्तुः श्रोतुश्च, तत्र वक्तुः सुत्तत्थो खलु पढमो बीओ णिज्जुत्तिमीसिओ भणिओ। तइओ य निरवसेसो एस विही होइ अणुओगे॥१॥ श्रोतुश्चायं मूर्य हुंकारं वा बाढक्कार पडिपुच्छ वीमंसा । तत्तो पसंगपारायणं च परिनिट्ट सत्तमए॥१॥ पवित्ती यत्ति अनुयोगस्य प्रवृत्तिश्च वक्तव्या, सा चतुर्भङ्गानुसारेण विज्ञेया, उक्तं च णिचं गुरू पमाई सीसा य गुरू ण सीसगा तह य। अपमाइ गुरू सीसा पमाइणो दोवि अपमाई॥१॥पढमे नत्थि पवित्ती बीए तइए य णत्थि थोवं वा। अत्थि चउत्थि पवित्ती एत्थं गोणीएँ दिहतो॥२॥ अप्पण्या उगोणी णेव य दोद्धा समुज्जओ
सूत्रार्थः खलु प्रथमो द्वितीयो नियुक्तिमिश्रितो भणितः । तृतीयश्च निरवशेष एष विधिर्भवति अनुयोगे ॥ १॥0 मूकं हुङ्कारं वा बाढंकारं प्रतिपृच्छा विमर्शः। ततः प्रसङ्गपारायण परिनिष्ठा च सप्तमके ||१|| 0 नित्यं गुरुः प्रमादी शिष्या गुरुः न शिष्यास्तथा । अप्रमादी गुरु: शिष्याः प्रमादिनो द्वयेऽप्यप्रमादिनः॥ १॥ प्रथमे नास्ति प्रवृत्तिद्धितीये तृतीये च नास्ति स्तोका वा । अस्ति चतुर्थे प्रवृत्तिरत्र गोदृष्टान्तः ।। २।। अप्रस्नुता गौर्नेव च दोग्धा समुद्यतो
॥७॥
BEAUCRUIRALA
For Private and Personal Use Only