________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥९८॥
तउससगडं खयामि, तुमं पुण तं मोयगं देज्जासि जो नगरहारेण ण नीसरति, पच्छा सागडिएण अब्भुवगए धुत्तेण सक्खिणो प्रथममध्ययन कया, सगडं अहिट्टित्ता तेसिं तउसाणं एलेक्वयं खंडं अवणित्ता पच्छा तं सागडियं मोदकं मग्गति, ताहे सागडिओ भणति- द्रुमपुष्पिका,
सूत्रम् इमे तउसा ण खाइया तुमे, धुत्तेण भण्णति- जइ न खाइया तउसा अग्घवेह तुमं, तओ अग्घविएसु कइया आगया, पासंति
नियुक्तिः ८८ खंडिया तउसा, ताहे कइया भणंति-को एएखइए तउसे किणइ?, तओ करणे ववहारो जाओ खइयत्ति, जिओसागडिओ। लूषकहेतो
पुषोदाहरणं एस वंसगो चेव लूसगनिमित्तमुवण्णत्थो, ताहे धुत्तेण मोदगं मग्गिज्जति, अच्चाइओ सागडिओ, जूतिकरा ओलग्गिया, ते ।
धर्म उकृष्ट तुट्ठा पुच्छंति, तेसिं जहावत्तं सव्वं कहेति, एवं कहिते तेहिं उत्तरं सिक्खाविओ- जहा तुमं खुड्डयं मोदगंणगरदारे ठवित्ता भण। मंगलमिति
निगमनच। एस स मोदगो ण णीसरइ णगरदारेण, गिण्हाहि, जिओ धुत्तो। एस लोइओ, लोगुत्तरेवि चरणकरणाणुयोगे कुस्सुतिभावितस्स । तहा लूसगो पउंजइ-जहा सम्म पडिवज्जइ। दव्वाणुजोगे पुण पुजा भणंति-पुव्वं दरिसिओ चेव । अण्णे पुण भणति-पुव्वं सयमेव सव्वभिचारं हेउं उच्चारेऊण परविसंभणानिमित्तं सहसा वा भणितो होज्जा, पच्छा तमेव हेउं अण्णेणं निरुत्तवयणेणं
पुषांशकटं खादामि, त्वं पुनस्तं मोदकं दद्याः यो नगरद्वारेण न निस्सरति, पश्चात्- शाकटिकेनाभ्युपगते धूर्तेन साक्षिण कृताः, शकटमधिष्ठाय तेषां वपुषामेकैक खण्डमपनीय पश्चात्तं शाकटिक मोदकं मार्गयति, तदा शाकटिको भणति- इमानि पूषि न खादितानि त्वया, धूर्तेन भण्यते- यदा न खादितानि तदा त्रपूंषि त्वं अर्घय, ततोऽर्घितेषु क्रयिका आगता अपश्यन् खण्डितानि त्रषि, तदा क्रयिका भणन्ति- क एतानि खादितानि पूंषि क्रीणाति, ततः करणे व्यवहारो जातः खादितानीति, जितः शाकटिकः, एष व्यंसक वैव लूषकनिमित्तमुपन्यस्तः । तदा धूर्तेन मोदको माय॑ते । व्यथितः शाकटिको, धूतकरा अवलगिताः, ते तुष्टाः पृच्छन्ति, तेभ्यो यथावृत्तं सर्वं कथयति, एवं कथिते तैरुत्तरं शिक्षितं यथा त्वं क्षुल्लकं मोदकं नगरद्वारे स्थापयित्वा भण- एष स मोदको न निस्सरति नगरद्वारेण, गृहाण, जितो धूर्तः । एष लौकिकः, लोकोत्तरेऽपि चरणकरणानुयोगे कुश्रुतिभाविताय तथा लूषकः प्रयोक्तव्यो यथा सम्यक् प्रतिपद्यते । द्रव्यानुयोगे पुनः पूज्या भणन्ति- पूर्व दर्शित एव । अन्ये पुनर्भणन्ति- पूर्व स्वयमेव सव्यभिचार हेतुमुच्चार्य परविश्रम्भहेतवे सहसा वा भणितो भवेत् पश्चात् तमेव हेतुमन्येन निरुक्तवचनेन ।
॥९८॥
For Private and Personal Use Only