________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम्
॥१७॥
सगो, लूसगेण पुण एत्थ इमं उत्तरं भाणितव्वं- जइ जीवघडा अत्थित्ते वटुंति, तम्हा तेसिमेगत्तं संभावेहि, एवं ते सव्वभावाणं प्रथममध्ययन एगत्तं भवति, कह?, अत्थि घडो अत्थि पडो अत्थि परमाणू अस्थि दुपएसिए खंधे, एवं सव्वभावेसु अस्थिभावो वट्टइति । द्रुमपुष्पिका,
सूत्रम् १ काउं किं सव्वभावा एगीभवंतु?, एत्थ सीसो भणति-कहं पुण एवं जाणियव्वं? सव्वभावेसु अस्थिभावो वट्टइ, न य ते ।
नियुक्तिः ८८ एगीभवंति, आयरिओ आह- अणेगंताओ एयं सिज्झइ, एत्थ दिटुंतो- खइरो वणस्सई वणस्सई पुण खदिरो पलासो वा, लूषकहेतौ एवं जीवोऽवि णियमा अत्थि, अत्थिभावो पुण जीवो व होज अन्नो वा धम्माधम्मागासादीणं ति । उक्तो व्यंसकः, साम्प्रतं
त्रपुषोदाहरणं
धर्म उकृष्ट लूषकमधिकृत्याह
मंगलमिति नि०- तउसगवंसग लूसगहेउम्मिय मोयओय पुणो ।। ८८॥
निगमन। त्रपुषव्यंसकप्रयोगे पुनर्लेषके हेतौ च मोदको निदर्शनमिति गाथाक्षरार्थः ।। भावार्थः कथानकादवसेयः, तच्चेदं-जहा एगो मणस्सो तउसाणं भरिएण सगडेण नयरं पविसइ, सोपविसंतोधुत्तेण भण्णइ जो एयं तउसाण सगडं खाइज्जा तस्स तुमं किं देसि?, ताहे सगडत्तेण सो धुत्तो भणिओ- तस्साहं तं मोयगं देमि जो नगरद्दारेण ण णिप्फडइ, धुत्तेण भण्णति- तोऽहं एयं ।
व्यंसकः, लूषकेण पुनरत्रैतदुत्तरं भणितव्यं- यदि (यतो) जीवघटौ अस्तित्वे वर्तते तस्मात्तयोरेकत्वं सम्भावयसि,एवं तब सर्वभावानामेकत्वं भवति, कथं?, अस्ति घट:अस्ति पटः अस्ति परमाणुः अस्ति द्विप्रदेशिक स्कन्धः, एवं सर्वभावेष्वस्तिभावो वर्त्तत इतिकृत्वा किं सर्वभावा एकीभवन्तु? अत्र शिष्यो भणति-कर्थ पुनरेतत् ज्ञातव्यं सर्वभावेष्वस्तित्वं वर्तते, न च ते एकीभवन्ति, आचार्य आह- अनेकान्तादेतत् सिध्यति, अत्र दृष्टान्तः- खदिरो वनस्पतिः वनस्पतिः पुनःखदिर पलाशो वा, एवं जीवोऽपि नियमादस्ति, अस्तिभावः पुनर्जीवो वा भवेदन्यतमो वा धर्माधर्माकाशादीनामिति । यथैको मनुष्यः त्रपुषां भृतेन शकटेन नगरं प्रविशति. स प्रविशन् धूर्तेन भण्यते- य एतत् त्रपुषां शकटंखादेत् तस्मै त्वं किं ददासि? तदा शाकटिकेन स धूर्तो भणितः- तस्मायहं तं मोदकं ददामि यो नगरद्वारेण न निस्सरति, अधूर्तेन भण्यते- तदाहमेतत्त्र-2
2222280
॥ ९७॥
For Private and Personal Use Only