SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥१९॥ ठावेइ। उक्तो लूषकस्तदभिधानाच हेतुरपि। साम्प्रतं यदुक्तं 'क्वचित्पञ्चावयव'मिति, तदधिकृतमेव सूत्रं 'धम्मो मंगल। प्रथममध्ययन मित्यादिलक्षणमधिकृत्य निदर्श्यते- अहिंसासंयमतपोरूपो धर्मः मङ्गलमुत्कृष्टमिति प्रतिज्ञा, इह च धर्म इति धर्मिनिर्देशः, द्रुमपुष्पिका, सूत्रम् १ अहिंसासंयमतपोरूप इति धर्मिविशेषणम्, उत्कृष्टं मङ्गलमिति साध्यो धर्मः, धर्मिधर्मसमुदायः प्रतिज्ञा, इयं श्लोकार्द्धनोक्ता नियुक्तिः इति, देवादिपूजितत्वादिति हेतुः, आदिशब्दात् सिद्धविद्याधरनरपरिग्रहः,अयं च श्लोकतृतीयपादेन खलूक्तोऽवसेयः, अर्हदा- ८९-९० सूत्रावयवे दिवदिति दृष्टान्तः, अत्रापि चादिशब्दाद् गणधरादिपरिग्रहः, अयं च श्लोकचरमपादेनोक्तो वेदितव्य इति । न च भावमनोऽ प्रतिज्ञादिः। धिकृत्याहदृष्टान्तेऽस्ति कश्चिद्विरोध इति, इह यो यो देवादिपूजितः स स उत्कृष्ट मङ्गलं यथाऽर्हदादयस्तथा च देवादिपूजितो। धर्म इत्युपनयः, तस्माद्देवादिपूजितत्वादुत्कृष्टं मङ्गलमिति निगमनम् । इदं चावयवद्वयं सूत्रोक्तावयवत्रयाविनाभूतमितिकृत्वा तेन सूचितमवगन्तव्यमित्यलं विस्तरेण ।। ८८ ॥ साम्प्रतमेतानेवावयवान् सूत्रस्पर्शिकनियुक्त्या प्रतिपादयन्नाह नि०-धम्मो गुणा अहिंसाइया उ ते परममंगल पइन्ना। देवावि लोगपुजा पणमंति सुधम्ममिइ हेऊ ।। ८९॥ । धर्मः प्राग्निरूपितशब्दार्थः, सच क इत्याह-गुणा अहिंसादयः, आदिशब्दात् संयमतपःपरिग्रहः, तुरेवकारार्थः, अहिंसादय एव, ते परममङ्गलमिति प्रतिज्ञा, तथा देवा अपि, अपिशब्दात् सिद्धविद्याधरनरपतिपरिग्रहः, लोकपूज्या लोकपूजनीयाः प्रणमंति नमस्कुर्वन्ति, कं?- सुधर्माणं शोभनधर्मव्यवस्थितमिति, अयं हेत्वर्थसूचकत्वाद्धेतुरिति गाथार्थः ।। ८९॥ नि०-दिट्ठतो अरहंता अणगारा य बहवो उजिणसीसा । वत्तणुवत्ते नजइ जं नरवइणोऽवि पणमंति ॥९०।। दृष्टान्तः प्राग्निरूपितशब्दार्थः, सचाशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तः, तथा अनगाराश्च बहव एव जिनशिष्या स्थापयति। 0 द्रव्यमनःसत्त्वात् पूर्वावस्थामाश्रित्य वा। ॥ ९९ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy