________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shus Kalassagarsur Gyarmandir
www.kobairthorg
श्रीदश- वैकालिक श्रीहारि० वृत्तियुतम् ॥१८ ॥
चारकथा,
कथा।
एवं सुक्कसोणियमंसवसामेदमजट्ठिण्हारुचम्मकेसरोमणहदंतअंतादिसंघायणिप्फण्णत्तणेण मुत्तपुरीसभायणत्तणेण य असुइत्ति है। तृतीयमध्ययन कहेमाणो सोयारस्स संवेगं उप्पाएइ, एसा आयसरीरसंवेयणी, एवं परसरीरसंवेयणीवि परसरीरं एरिसं चेव असुई, अहवा। क्षुल्लिकापरस्स सरीरंवण्णेमाणो सोयारस्स संवेगमुप्पाएइ, परसरीरसंवेयणी गया, इयाणि इहलोयसंवेयणी- जहा सव्वमेयं माणुसत्तणं ।
नियुक्तिः असारमधुवं कदलीर्थभसमाणं एरिसं कहं कहेमाणो धम्मकही सोयारस्स संवेगमुप्पाएइ, एसा इहलोयसंवेयणी गया, इयाणि । १९३-२०५ परलोयसंवेयणी जहा देवावि इस्साविसायमयकोहलोहाइएहिं दुक्खेहिं अभिभूया किमंग पुण तिरियनारया?, एयारिसं कहं ।
कथानिक्षेपे
आक्षेपण्यादि कहेमाणो धम्मकही सोयारस्स संवेगमुप्पाएइ, एसा परलोयसंवेयणी गयत्ति गाथाभावार्थः। साम्प्रतं शुभकर्मोदयाशुभकर्मक्षय- चतुर्विधधर्म फलकथनतः संवेजनीरसमाह- वीर्यवैक्रियर्द्धिः तपःसामोद्भवा आकाशगमनजनाचारणादिवीर्यवैक्रियनिर्माणलक्षणा ज्ञानचरणदर्शनानां तथर्द्धिः तत्र ज्ञानर्द्धि: 'पभूणं भंते! चोद्दसपुव्वी घडाओ घडसहस्सं पडाओ पडसहस्सं विउव्वित्तए?, हंता पहू विउवित्तए' तहा- अन्नाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तं णाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥१॥ इत्यादि, तथा चरणर्द्धि: नास्त्यसाध्यं नाम चरणस्य. तद्वन्तो हि देवैरपि पूज्यन्त इत्यादि, दर्शनर्द्धिः प्रशमादिरूपा, तथा-सम्महिंद्री
मेवं शुक्रशोणितमांसवसामेदोमज्जास्थिस्नायुचर्मकेशरोमनखदन्तान्त्रादिसंघातनिष्पन्नत्वेन मूत्रपुरीषभाजनत्वेन चाशुचीति कथयन् श्रोतुः संवेगमुत्पादयति, एषाऽऽत्मशरीरसंवेजनी, एवं परशरीरसंवेजन्यपि परशरीरमीदृशमेवाशुचि, अथवा परस्य शरीरं वर्णयन् श्रोतुः संवेगमुत्पादयति, परशरीरसंवेजनी गता, इदानीमिहलोकसंवेजनी- यथा सर्वमेतत् मानुषमसारमध्रुवं कदलीस्तम्भसमानमीदृशीं कथां कथयन् धर्मकथी श्रोतुः संवेगमुत्पादयति, एषा इहलोकसंवेजनी गता, इदानीं परलोकसंवेजनी, यथा देवा अपि ईर्ष्याविषादमदक्रोधलोभादिभिर्दुःखैरभिभूता किमङ्ग पुनः तिर्यङ्मारकाः?, ईटशी कथा कथयन् धर्मकथी श्रोतुः संवेगमुत्पादयति, एषा परलोकसंवेजनी
॥ १८०॥ गतेति। 0 प्रभुर्भदन्त! चतुर्दशपूर्वी घटात् घटसहसं पटात् पटसहसं विकुर्वितु?, हन्त प्रभुर्विकुर्वितुम्। 0 यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तद् ज्ञानी तिसृभिर्गुप्तः क्षपयत्युच्छ्रासमात्रेण ॥ १॥0सम्यग्दृष्टि--
For Private and Personal Use Only