SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kalassagarsun Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् तृतीयमध्ययनं क्षुल्लिकाचारकथा. नियुक्तिः १९३-२०५ कथानिक्षेपे आक्षेपण्यादि चतुर्विधधर्म ॥१८१॥ कथा। जीवो विमाणवजंण बंधए आउं। जइविण सम्मत्तजढो अहव ण बद्धाउओ पुव्विं ॥१॥ इत्यादि, उपदिश्यते- कथ्यते खलु यत्र प्रक्रमे कथायाः संवेजन्या रसो निष्यन्द एष इति गाथार्थः। उक्ता संवेजनी, निर्वेदनीमाह- पापानां कर्मणां चौर्यादिकृतानामशुभविपाक:- दारुणपरिणामः कथ्यते यत्र-यस्यां कथायामिह च परत्र च लोके-इहलोके कृतानि कर्माणि इहलोक एवोदीर्यन्ते इति, अनेन चतुर्भङ्गिकामाहू, कथा तु निर्वेदनी नाम, निर्वेद्यते भवादनया श्रोतेति निर्वेदनी एष गाथाक्षरार्थः। भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदं- इयाणि निव्वेयणी, सा चउव्विहा, तंजहा इहलोए दुच्चिण्णा कम्मा इहलोएचेव दुहविवागसंजुत्ता भवन्तित्ति, जहा चोराणं पारदारियाणं एवमाइ एसा पढमा निव्वेयणी, इयाणि बिइया, इहलोए दुचिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवन्ति, कह?, जहा नेरइयाणं अन्नम्मि भवे कयं कम्मं निरयभवे फलं देइ, एसा बिइया निव्वेयणी गया, इयाणीं तइया, परलोए दुच्चिण्णा कम्मा इहलोए दुहविवागसंजुत्ता भवंति, कह?, जहा बालप्पभितिमेव अंतकुलेसु उप्पन्ना खयकोढादीहिं रोगेहिं दारिद्देण य अभिभूया दीसन्ति, एसा तइया णिव्वेयणी, इयाणि चउत्थी णिव्वेयणी, परलोए दुच्चिण्णा कम्मा परलोए चेव दुहविवागसंजुत्ता भवंति, कह?, जहा पुव्विं दुच्चिण्णेहिं कम्मेहिं जीवा संडासतुंडेहिं पक्खीहिं उववजंति, जीवो विमानवज न बघ्नात्यायुः । यदि नैव त्यक्तसम्यक्त्वोऽथवा न पूर्वं बद्धायुष्कः ॥ १॥ 0 इदानीं निर्वेदनी, सा चतुर्विधा, तद्यथा- इहलोके दुश्चीर्णानि कर्माणि । इहलोक एव दुःखविपाकसंयुक्तानि भवन्तीति, यथा चौराणां पारदारिकाणां एवमाद्येषा प्रथमा निवेदनी, इदानीं द्वितीया- इहलोके दुश्चीर्णानि कर्माणि परलोके दुःखविपाकसंयुक्तानि भवन्ति, कथं?, यथा नैरयिकैरन्यस्मिन् भवे कृतं कर्म निरयभवे फलं ददाति, एषा द्वितीया निवेदनी गता, इदानीं तृतीया, परलोके दुश्वीर्णानि । कर्माणि इहलोके दुःखविपाकसंयुक्तानि भवन्ति, कथं?, यथा बाल्यात्प्रभृत्येवान्तकुलेषूत्पन्नाः क्षयकुष्ठादिभी रोगै रिण चाभिभूता दृश्यन्ते, एषा तृतीया निवेदनी, इदानीं चतुर्थी निवेदनी, परलोके दुथीर्णानि कर्माणि परलोक एवं दुःखविपाकसंयुक्तानि भवन्ति, कथं?, यथा पूर्वं दुश्चीण: कर्मभिर्जीवा संदशतुण्डेषु पक्षिषु उत्पद्यन्ते, || १८१।। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy