________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailasagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||३००॥
षष्ठमध्ययन महाचारकथा, सूत्रम् जिज्ञासुभिः पृष्टस्य
गोर्वक्तव्यम्
नन्नत्थ एरिसं वुत्तं, जं लोए परमदुचरं । विउलट्ठाणभाइस्स, न भूअंन भविस्सइ ।। सूत्रम् ५॥ ज्ञानदर्शनसंपन्नं ज्ञानं- श्रुतज्ञानादि दर्शनं- क्षायोपशमिकादि ताभ्यां संपन्नं- युक्तं संयमे पञ्चाश्रवविरमणादौ तपसि च । अनशनादौ रतं आसक्तम्, गणोऽस्यास्तीति गणीतं गणिनं- आचार्य आगमसंपन्नं विशिष्टश्रुतधरम्, बबागमत्वेन प्राधान्यख्यापनार्थमेतत्, उद्याने कचित्साधुप्रायोग्ये समवसृतं स्थितं धर्मदेशनार्थ वा प्रवृत्तमिति सूत्रार्थः॥१॥ तत्किमित्याह-'रायाणो'त्ति सूत्रम्, राजानो नरपतयः राजामात्याश्च मन्त्रिणः ब्राह्मणाः प्रतीताः अदुव त्ति तथा क्षत्रियाः श्रेष्ठ्यादयः पृच्छन्ति निभृतात्मानः
नियुक्ति: २४६ असंभ्रान्ता रचिताञ्जलयः कथं भे भवतां आचारगोचरः क्रियाकलापः स्थित इति सूत्रार्थः ।। २।। तेर्सि'ति सूत्रम्, तेभ्यो धर्मस्य भेदाः। राजादिभ्यःअसौगणी निभृतः असंभ्रान्त उचितधर्मकायस्थित्या, दान्त इन्द्रियनोइन्द्रियाभ्याम्, सर्वभूतसुखावहः सर्वप्राणिहित इत्यर्थः, शिक्षया ग्रहणासेवनरूपया सुसमायुक्तः सुष्टु-एकीभावेन युक्तः आख्याति कथयति विचक्षणः पण्डित इति सूत्रार्थः ।। ३॥ हंदि त्ति सूत्रम्, हन्दीत्युपप्रदर्शने, तमेनं धर्मार्थकामाना मिति धर्मः- चारित्रधर्मादिस्तस्यार्थः- प्रयोजनं मोक्षस्तं कामयन्तिइच्छन्तीति विशुद्धविहितानुष्ठानकरणेनेति धर्मार्थकामा- मुमुक्षवस्तेषां निर्ग्रन्थानां बाह्याभ्यन्तरग्रन्थरहितानां शृणुत मम समीपाद् आचारगोचरं क्रियाकलापं भीमं कर्मशवपेक्षया रौद्रं सकलं संपूर्ण दुरधिष्ठं क्षुद्रसत्वैर्दुराश्रयमिति सूत्रार्थः ।। ४ ।। धर्मार्थकामानामित्युक्तम्, तदेतत्सूत्रस्पर्शनियुक्त्या निरूपयति-तत्र धर्मनिक्षेपो यथा प्रथमाध्ययने, नवरं लोकोत्तरमाह
नि०-धम्मो बावीसविहो अगारधम्मोऽणगारधम्मो । पढमो अबारसविहो दसहा पुण बीयओ होइ ।। २४६ ।। । धर्मो द्वाविंशतिविधः सामान्येन द्वाविंशतिप्रकारः, अगारधर्मो गृहस्थधर्मः अनगारधर्मश्च साधुधर्मः, प्रथमश्च अगारधर्मो । द्वादशविधः, दशधा पुनः द्वितीयः अनगारधर्मो भवतीति गाथासमासार्थः ॥ २४६ ।। व्यासार्थं त्वाह
||३००।
For Private and Personal Use Only