SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ||३०१॥ नि०- पंच य अणुव्वयाई गुणव्वयाईच होंति तिन्नेव । सिक्खावयाई चउरो गिहिधम्मो बारसविहो अ॥२४७ ।। षष्ठमध्ययन पञ्चाणुव्रतानि- स्थूलप्राणातिपातनिवृत्त्यादीनि, गुणव्रतानि च भवन्ति त्रीण्येव- दिव्रतादीनि शिक्षापदानि चत्वारि महाचारकथा, नियुक्तिः सामायिकादीनि, गृहिधर्मो द्वादशविधस्तु एष एवाणुव्रतादिः । अणुव्रतादिस्वरूपंचावश्यके चर्चितत्वान्नोक्तमिति गाथार्थः ।। २४७-२४८ २४७ ।। साधुधर्ममाह धर्मस्य भेदाः। नियुक्तिः नि०- खंती अमद्दवऽज्जव मुत्ती तवसंजमे अबोद्धव्वे । सच्चं सोचं आकिंचणंच बंभं च जइधम्मो ।। २४८ ।। २४९-२५० क्षान्तिश्च मार्दवं आर्जवं मुक्तिः तपःसंयमौ च बोद्धव्यौ सत्यं शौचमाकिञ्चन्यं ब्रह्मचर्यं च यतिधर्म इति गाथाक्षरार्थः। अर्थशब्दस्य निक्षेपाः। भावार्थः पुनर्यथा प्रथमाध्ययने ॥ २४८ ॥ नि०-धम्मो एसुवइट्ठो अत्थस्स चउविहो उ निक्खेवो । ओहेण छव्विहऽत्थो चउसट्ठिविहो विभागेणं ।। २४९ ।। धर्म एष उपदिष्टो व्याख्यातः, अधुना त्वर्थावसरः, तत्रेदमाह- अर्थस्य चतुर्विधस्तु निक्षेपो- नामादिभेदात्, तत्र ओघेन। सामान्यत: षड्डिधोऽर्थ आगमनोआगमव्यतिरिक्तो द्रव्यार्थः, चतुःषष्टिविधो विभागेन विशेषेणेति गाथासमुदायार्थः ।। २४९॥ अवयवार्थं त्वाह नि०- धन्नाणि रयण थावर दुपयचउप्पय तहेव कुविअंच। ओहेण छव्विहत्थो एसो धीरेहिं पन्नत्तो ।। २५०।। धान्यानि यवादीनि, रत्नं- सुवर्ण स्थावरं- भूमिगृहादि द्विपदं- गन्त्र्यादि चतुष्पदं- गवादि तथैव कुप्यं च- ताम्रकलशाद्य- ३०१ । नेकविधम् । ओघेन षड्विधोऽर्थ एषः अनन्तरोदितः धीरैः तीर्थकरगणधरैः प्रज्ञप्तः प्ररूपित इति गाथार्थः ।। २५० ।। एनमेव 0 चरित्तधम्मो समणधम्मो इत्यत्र चूर्णिकृद्भिर्विवृत्योक्तेः संलीनतासंयमादौ वा व्याख्यानादेवमाहुः । For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy