SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् 111०२॥ २५२-२५५ वराद्याः । विभागतोऽभिधित्सुराह षष्ठमध्ययन नि०-चउवीसा चउवीसा तिगदगदसहा अणेगविह एव । सव्वेसिपि इमेसिं विभागमहयं पवक्खामि ।। २५१।। महाचारकथा, नियुक्ति:२५१ चतुर्विंशतिः चतुर्विंशतीति चतुर्विंशतिविधो धान्यार्थो रत्नार्थश्च, त्रिद्विदशधे ति त्रिविधः स्थावरार्थः द्विविधो द्विपदार्थः । अर्थशब्ददशविधश्चतुष्पदार्थः, अनेकविध एवे त्यनेकविधः कुप्यार्थः सर्वेषामप्यमीषां चतुर्विंशत्यादिसंख्याभिहितानां धान्यादीनां स्वनिक्षेपाः। नियुक्तिः विभागं विशेषं अथ अनन्तरं संप्रवक्ष्यामीत्यर्थः ।। २५१॥ नि०-धन्नाईचउव्वीसं जव १गोहुम २सालि३ वीहि ४ सट्ठीआ ५। कोहव ६ अणुया ७ कंग८रालग ९ तिल १० मुग्ग ११ धान्यरत्नस्थामासा १२ य ।। २५२॥ नि०- अयसि १३ हरिमन्थ १४ तिउडग १५ निप्फाव १६ सिलिंद १७ रायमासा १८ अ । इक्खू १९ मसूर २० तुवरी २१ कुलत्थ २२ तह २३ धन्नगकलाया २४||२५३॥ धान्यानि चतुर्विंशतिः, यवगोधूमशालिव्रीहिषष्टिकाः कोद्रवाणुकाः कङ्गुरालगतिलमुगमाषाश्च अतसीहरिमन्थत्रिपुटकनिष्पावसिलिन्दराजमाषाश्च इक्षुमसूरतुवर्यः कुलत्था धान्यककलायाश्चेति, एतानि प्रायो लौकिकसिद्धान्येव, नवरं षष्टिका:- शालिभेदाः कङ्ग:उदकङ्गः तद्भेदो रालकः, हरिमन्था:- कृष्णचणकाः, निष्पावा- वल्लाः, राजमाषा:- चवलकाः, शिलिन्दा- मकुष्ठाः, धान्यर्क-कुस्तुम्भरी, कलायका-वृत्तचणका इति गाथाद्वयार्थः ॥२५२-२५३ ।। उक्तो धान्यविभागः, अधुना रत्नविभागमाह नि०- रयणाणि चउव्वीसं सुवण्णतउतंबरययलोहाई। सीसगहिरण्णपासाणवइरमणिमोत्तिअपवालं ।। २५४ ।। नि०-संखो तिणिसागुरुचंदणाणि वत्थामिलाणि कट्ठाणि । तह चम्मदंतवाला गंधा दव्वोसहाई च ।। २५५ ॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy