SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes Kailassagarsun Gyarmandir षष्ठमध्ययन महाचारकथा, श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२९९॥ पृष्टस्य गणर्वक्तव्यम्। ॥अथ षष्ठमध्ययनं महाचारकथाख्यम् ॥ अधुना महाचारकथाख्यमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने साधोर्भिक्षाविशोधिरुक्ता, इह तुगोचरप्रविष्टेन । नियुक्ति:२४५ सता स्वाचारं पष्टेन तद्विदाऽपिन महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य इति. अपि त्वालये गरवो वा कथयन्तीति वक्त अभिसम्बन्धः। व्यमित्येतदुच्यते, उक्तंच- गोअरगपविठ्ठोउ, न निसीएज कत्थइ। कहं च न पबंधेज्जा, चिठित्ता ण व संजए॥१॥ इत्यनेनाभिसंबन्धे- सूत्रम् १-५ जिज्ञासुभिः नायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यास: पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च महाचारकथेति नाम, एतच्च तत्त्वतः प्राग्निरूपितमेवेत्यतिदिशन्नाह नि०-जो पूविं उहिटो आयारो सो अहीणमइरित्तो। सच्चेव य होड़ कहा आयारकहाए महईए ।। २४५।।। यः पूर्वं क्षुल्लकाचारकथायां निर्दिष्ट उक्तः आचारो ज्ञानाचारादिः असावहीनातिरिक्तो वक्तव्यः, सैव च भवति कथा आक्षेपण्यादिलक्षणा वक्तव्या, चशब्दात्तदेव क्षुल्लकप्रतिपक्षोक्तं महद्वक्तव्यम्, आचारकथायां महत्यां प्रस्तुतायामिति गाथार्थः ।। उक्तो नामनिष्पन्नो निक्षेप इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं नाणदसणसंपन्नं, संजमे अतवे रयं । गणिमागमसंपन्न, उजाणम्मि समोसढं। सूत्रम् १॥ रायाणो रायमच्चा य, माहणा अदुव खत्तिआ। पुच्छंति निहुअप्पाणो, कहं भे आयारगोयरो?।। सूत्रम् २ ॥ तेसिं सो निहुओ दंतो, सव्वभूअसुहावहो। सिक्खाए सुसमाउत्तो, आयक्खड़ विअक्खणो। सूत्रम् ३ ।। हंदि धम्मत्थकामाणं, निरगंथाणं सुणेह मे। आयारगोअरं भीमं, सयलं दुरहिट्ठिअं॥सूत्रम् ४॥ 0 गोचराग्रप्रविष्टस्तु न निषीदेत् कुत्रचित् । कथां च न प्रबन्धयेत् स्थित्वा च संयतः ॥ १॥ ॥२२०॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy