________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shes Kailassagarsun Gyarmandir
षष्ठमध्ययन महाचारकथा,
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२९९॥
पृष्टस्य गणर्वक्तव्यम्।
॥अथ षष्ठमध्ययनं महाचारकथाख्यम् ॥ अधुना महाचारकथाख्यमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने साधोर्भिक्षाविशोधिरुक्ता, इह तुगोचरप्रविष्टेन ।
नियुक्ति:२४५ सता स्वाचारं पष्टेन तद्विदाऽपिन महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य इति. अपि त्वालये गरवो वा कथयन्तीति वक्त
अभिसम्बन्धः। व्यमित्येतदुच्यते, उक्तंच- गोअरगपविठ्ठोउ, न निसीएज कत्थइ। कहं च न पबंधेज्जा, चिठित्ता ण व संजए॥१॥ इत्यनेनाभिसंबन्धे- सूत्रम् १-५
जिज्ञासुभिः नायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यास: पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च महाचारकथेति नाम, एतच्च तत्त्वतः प्राग्निरूपितमेवेत्यतिदिशन्नाह
नि०-जो पूविं उहिटो आयारो सो अहीणमइरित्तो। सच्चेव य होड़ कहा आयारकहाए महईए ।। २४५।।। यः पूर्वं क्षुल्लकाचारकथायां निर्दिष्ट उक्तः आचारो ज्ञानाचारादिः असावहीनातिरिक्तो वक्तव्यः, सैव च भवति कथा आक्षेपण्यादिलक्षणा वक्तव्या, चशब्दात्तदेव क्षुल्लकप्रतिपक्षोक्तं महद्वक्तव्यम्, आचारकथायां महत्यां प्रस्तुतायामिति गाथार्थः ।। उक्तो नामनिष्पन्नो निक्षेप इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं
नाणदसणसंपन्नं, संजमे अतवे रयं । गणिमागमसंपन्न, उजाणम्मि समोसढं। सूत्रम् १॥ रायाणो रायमच्चा य, माहणा अदुव खत्तिआ। पुच्छंति निहुअप्पाणो, कहं भे आयारगोयरो?।। सूत्रम् २ ॥ तेसिं सो निहुओ दंतो, सव्वभूअसुहावहो। सिक्खाए सुसमाउत्तो, आयक्खड़ विअक्खणो। सूत्रम् ३ ।। हंदि धम्मत्थकामाणं, निरगंथाणं सुणेह मे। आयारगोअरं भीमं, सयलं दुरहिट्ठिअं॥सूत्रम् ४॥ 0 गोचराग्रप्रविष्टस्तु न निषीदेत् कुत्रचित् । कथां च न प्रबन्धयेत् स्थित्वा च संयतः ॥ १॥
॥२२०॥
For Private and Personal Use Only