________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सभिक्षः
श्रीदशवेकालिक श्रीहारि० वृत्तियुतम् 11४००।
सकार
॥अथ दशममध्ययनं सभिक्ष्वाख्यम् ।।
दशममध्ययन अधुना सभिक्ष्वाख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययन आचारप्रणिहितो यथोचितविनयसंपन्नो भवति ।
नियुक्तिः एतदुक्तम्, इह त्वेतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थितःस सम्यग्भिक्षुरित्येतदुच्यते, इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, ३२८-३२९ अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च सभिक्षुरित्यध्ययननाम, अतः सकारो निक्षेप्तव्यो।
अभिसम्बन्धः
सकारनिक्षेपाः भिक्षुश्च, तत्र सकारनिक्षेपमाह
नियुक्ति: ३३० नि०- नामंठवणसयारो दव्वे भावे अहोइ नायव्वो। दव्वे पसंसमाई भावे जीवो तदुवउत्तो ।। ३२८ ।।
निक्षेपाः। नामसकार: सकार इति नाम, स्थापनासकार: सकार इति स्थापना, द्रव्ये भावे च भवति ज्ञातव्यः द्रव्यसकारो भावसकारच, तत्र द्रव्य इत्यागमनोआगमज्ञशरीरभव्यशरीरतव्यतिरिक्तः प्रशंसादिविषयो द्रव्यसकारः, भाव इति भावसकारो जीवः तदुपयुक्तः सकारोपयुक्तः तदुपयोगानन्यत्वादिति गाथार्थः ॥ ३२८ ।। प्रकृतोपयोगीत्यागमनोआगमज्ञशरीरभव्यशरीरातिरिक्तं प्रशंसादिविषयं द्रव्यसकारमाह
नि०-निदेसपसंसाए अत्थीभावे अहोई उसगारो। निहेसपसंसाए अहिगारो इत्थ अज्डायणे ।। ३२९॥ निर्देशे प्रशंसायामस्तिभावे चेत्येतेष्वर्थेषु त्रिषु भवति तु सकारः । तत्र निर्देशे यथा सोऽनन्तरमित्यादि, प्रशंसायां यथा सत्पुरुष । इत्यादि, अस्तिभावे यथा सद्धतममुकमित्यादि। तत्र निर्देशप्रसंशाया मिति निर्देशे प्रशंसायांच यः सकारस्तेनाधिकारोऽत्राध्ययने प्रक्रान्त इति गाथार्थः ॥ ३२९ ।। एतदेव दर्शयति
नि०-जे भावा दसवेआलिअम्मि करणिज वण्णिअजिणेहि। तेर्सिसमावणमिति (मी)जो भिक्खू भन्नइस भिक्खु॥३३०॥
॥४००॥
For Private and Personal Use Only