________________
Shri Ma
Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। १७५ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केण मारिओ ? वग्घेण, सिंहो चिंतेड़ कहमहं ऊणजातिएण मारियं भक्खामि ?, गओ सिंहो, णवरं वग्घो आगओ, तस्स कहियं सीहेण मारिओ, सो पाणियं पाउं णिग्गओ, वग्घो णट्टो, एस भेओ, जाव काओ आगओ, तेण चिन्तियंजइ एयस्स ण देमि तओ काउ काउत्तिवासियसद्देणं अण्णे कागा एहिंति, तेसिं कागरडणसद्देणं सियालादि अण्णे बहवे एहिंति, कित्तिया वारेहामि, ता एयस्स उवप्पयाणं देमि, तेण तओ तस्स खंड छित्ता दिण्णं, सो तं घेत्तूण गओ, जाव सियालो आगओ, तेण णायमेयस्स हठेण वारणं करेमित्ति भिउडिं काऊण वेगो दिण्णो, णट्टो सियालो, उक्तं च- उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत्। नीचमल्पप्रदानेन सदृशं च पराक्रमैः ॥ १ ॥ इत्युक्तः कथागाथाया भावार्थ:, उक्ताऽर्थकथा, साम्प्रतं
कामकथामाह
नि०- रूवं वओ य वेसो दक्खत्तं सिक्खियं च विसएसुं। दिट्ठे सुयमणुभूयं च संथवो चैव कामकहा ।। १९२ ।।
रूपं सुन्दरं वयश्चोदग्रं वेषः उज्वलः दाक्षिण्यं मार्दवम्, शिक्षितं च विषयेषु शिक्षा च कलासु, दृष्टमद्भुतदर्शनमाश्रित्य श्रुतं चानुभूतं च संस्तवश्च परिचयश्चेति कामकथा । रूपे च वसुदेवादय उदाहरणम्, वयसि सर्व एव प्रायः कमनीयो भवति लावण्यात्, उक्तं च- यौवनमुदग्रकाले विदधाति विरूपकेऽपि लावण्यम्। दर्शयति पाकसमये निम्बफलस्यापि माधुर्यम् ॥ १ ॥ इति, वेष उज्वलः कामाङ्गम्, ‘यं कञ्चन उज्वलवेषं पुरुषं दृष्ट्वा स्त्री कामयते' इति वचनात्, एवं दाक्षिण्यमपि पञ्चालः स्त्रीषु मार्दवम् 4- केन मारितः ?, व्याघ्रेण, सिंहश्चिन्तयति कथमहमूनजातीयेन मारितं भक्षयामि ?, गतः सिंहः, नवरं व्याघ्र आगतः, तस्मै कथितं सिंहेन मारितः, स पानीयं पातुं निर्गतः, व्याघ्रो नष्टः, एष भेदः, यावत् काक आगतः, तेन चिन्तितं यचेतस्मै न ददामि ततः काक काकेति वासितशब्देनान्ये काका एष्यन्ति तेषां काकरटनशब्देन शृगालादयोऽन्ये बहव एष्यन्ति, कियतो वारयिष्यामि ?, तस्मादेतस्मै उपप्रदानं ददामि तेन ततस्तस्मै खण्डं छित्त्वा दत्तम्, स तत् गृहीत्वा गतः, यावच्छृगाल आगतः, तेन जातं एतस्य हठेन वारणां करोमि, भुकुटिं कृत्वा वेगो दत्तः, नष्टः शृगालः ।
For Private and Personal Use Only
तृतीयमध्ययनं क्षुल्लिकाचारकथा,
नियुक्तिः १९२ कथानिक्षेपे
कामकथा ।
।। १७५ ।।