SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandit श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१७४।। कथानकाचा मम पुत्तो, पुत्तमाया भणइ य-मम पुत्तो, तासिंण परिछिज्जइ, तेण भणियं-अहं छिंदामि ववहारं, दारओ दुहा कजउ दबंपि। तृतीयमध्ययन दुहा एव, पुत्तमाया भणइ-ण मे दव्वेण कजं दारगोऽवि तीए भवउ जीवन्तं पासिहामि पुत्तं, इयरी तुसिणिया अच्छइ, ताहे। क्षुल्लिका चारकथा, पुत्तमायाए दिण्णो, तहेव सहस्सं उवओगो । चउत्थे दिवसे रायपुत्तो भणिओ- अज्ज रायपुत्त! तुम्हेहिं पुण्णाहिएहिं जोगवहणं नियुक्तिः वहियव्वं, एवं भवउ ति, तओ रायपुत्तो तेसिं अंतियाओ णिग्गंतुं उजाणे ठियो, तंमि य णयरेअपुत्तो राया मओ, आसो । १८८-१९१ कथानिक्षेपे अहिवासिओ, जीए रुक्खछायाए रायपुत्तो णिवण्णो सा ण ओयत्तति, तओ आसेण तस्सोवरि ठाइऊण हिंसितं, राया य । अर्थकथा अभिसित्तो, अणेगाणि सयसहस्साणि जायाणि, एवं अत्थुप्पत्ती भवइ । दक्खत्तणं ति दारं गयं, इयाणिं सामभेयदण्डुवप्पयाणेहिं चउहिं जहा अत्थो विढप्पति, एत्थिमं उदाहरणं-सियालेण भमंतेण हत्थी मओ दिट्ठो, सो चिंतेइ- लद्धो मए उवाएण ताव णिच्छएण खाइयव्वो, जाव सिंहो आगओ, तेण चिन्तियं-सचिट्ठण ठाइयव्वं एयस्स, सिंहेण भणियंकिं अरे! भाइणेज अच्छिज्जइ?, सियालेण भणियंआमंति माम!, सिंहो भणइ- किमेयं मयं ति?, सियालो भणइ- हत्थी, मम पुत्रः, पुत्रमाता भणति च- मम पुत्रः, तयोर्न परिच्छिद्यते, तेन भणितं- अहं छिनधि व्यवहारम्, दारक द्विधा करोतु द्रव्यमपि द्विधैव, पुत्रमाता भणति- न मे द्रव्येण कार्य दारकोऽपि तस्या भवतु जीवन्तं द्रक्ष्यामि पुत्रम्, इतरा तूष्णीका तिष्ठति, तदा पुत्रमात्रे दत्तः, तथैव सहस्रस्योपयोगः । चतुर्थे दिवसे राजपुत्रो भणित:- अद्य राजपुत्र! भवता पुण्याधिकेन योगवहनं वोढव्यम्, एवं भवत्विति, ततो राजपुत्रस्तेषां पार्वात निर्गत्योद्याने स्थितः, तस्मिंश्च नगरेऽपुत्रो राजा मृतः, अश्वोऽधिवासितः, यस्यां वृक्षच्छायायां राजपुत्रो निषण्णो न सा परावर्त्तते, ततोऽश्वेन तस्योपरि स्थित्वा हेषितम्, राजा चाभिषिक्तः, अनेकानि शतसहस्राणि जातानि, एवमर्थोत्पत्तिर्भवति। दक्षत्वमिति द्वारं गतम्, इदानीं सामभेददण्डोपप्रदानैश्चतुर्भिर्यथाऽर्थ उपाय॑ते, अत्रेदमुदाहरण- शृगालेन भ्राम्यता हस्ती मृतो दृष्टा, स चिन्तयति- लब्धो मयोपायेन तावनिश्चयेन खादितव्यः, यावत्सिंह आगतः, तेन चिन्तितं- एतस्य सचेष्टेन स्थातव्यम्, सिंहेन भणितं- किमरे भागिनेय! स्थीयते?, शृगालेन भणित- ओमिति मातुल!, सिंहो भणति- किमेतत् मृतमिति, शृगालो भणति- हस्ती, For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy