________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१७३॥
चारकथा,
कथानकाच।
लवणतेल्लघयगुडसुंठिमिरियएवमाइ तस्स तं देइ, अइविसिट्ठो लाहो लद्धो, तुट्ठो भणइ-तुम्हेत्थ आगंतुया उदाहु वत्थव्वया?, तृतीयमध्ययन सो भणइ- आगंतुया, तो अम्ह गिहे असणपरिग्गहं करेजह, सो भणइ- अन्ने मम सहाया उज्जाणे अच्छंति तेहिं विणा नाह
क्षुल्लिकाभुंजामि, तेण भणियं-सव्वेऽवि एंतु, आगया, तेण तेसिं भत्तसमालहणतंबोलाइ उवउत्तं तं पञ्चण्हं रूवयाणं । बिइयदिवसे ।
नियुक्तिः रूवस्सी वणियपुत्तो वुत्तो- अज्ज तुमे दायव्वो भत्तपरिव्वओ, एवं भवउत्ति, सो उठेऊण गणियापाडगं गओ अप्पयं मंडेउं, १८८-१९१ तत्थ य देवदत्ता नाम गणिया पुरिसवेसिणी बहूहिं रायपुत्तसेट्टिपुत्तादीहिं मग्गिया णेच्छइ, तस्स य तं रूवसमुदयं दलूण।
कथानिक्षेपे
अर्थकथा खुब्भिया पडिदासियाए गंतूण तीए माऊए कहियं जहा दारिया सुंदरजुवाणे दिट्टि देइ, तओ सा भणइ- भण एवं मम । गिहमणुवरोहेण एजह इहेव भत्तवेलं करेजह तहेवागया सइओ दव्ववओ कओ। तइयदिवसे बुद्धिमन्तो अमच्चपुत्तो संदिट्ठो अज तुमे भत्तपरिव्वओ दायव्वो, एवं हवउ ति, सो गओ करणसालं. तत्थ य तईओ दिवसो ववहारस्स छिजंतस्स परिच्छेजं न गच्छइ, दो सवत्तीओ, तासि भत्ता उवरओ, एक्काए पुत्तो अत्थि इयरी अपुत्ता य, सा तं दारयं णेहेण उवचरइ, भणइ य
लवणतैलघृतगुडशुण्ठीमरीच्यादि तस्मै तद्ददाति, अतिविशिष्टो लाभो लब्धः, तुष्टो भणति- यूयमत्र आगन्तुका उताहो वास्तव्याः?, स भणति- आगन्तुकाः, तदाऽस्माकं गृहेऽशनपरिग्रहं कुर्यात्, स भणति- अन्ये मम साहाय्यका उद्याने तिष्ठन्ति तैर्विना नाहं भुजे, तेन भणितं- सर्वेऽप्यायान्तु, आगताः, तेन तेषां भक्तसमालभनताम्बूलाधुपयुक्तं यत्तद्रूपकाणां पञ्चानाम् । द्वितीयदिवसे रूपी वणिक्पुत्र उक्त:- अद्य त्वया भक्तपरिव्ययो दातव्यः, एवं भवत्विति, स उत्थाय गणिकापाटक गत आत्मानं मण्डयित्वा, तत्र च देवदत्तानाम्नी गणिका पुरुषद्वेषिणी बहुभिः राजपुत्रश्रेष्टिपुत्रादिभिर्मागिता नेच्छति, तस्य च तत् रूपसमुदयं दृष्ट्वा क्षुब्धा प्रतिदास्या गत्वा तस्या मातुः कथितं यथादारिका सुन्दरयूनि दृष्टिं ददाति, ततः सा भणति- भणैतान् मम गृहमनुपरोधेनायात इहैव भक्तवेलां कुर्यात्। तथैवागताः शतिको द्रव्यव्ययः कृतः । तृतीयदिवसे बुद्धिमान् अमात्यपुत्रः संदिष्टः- अद्य त्वया भक्तपरिव्ययो दातव्यः, एवं भवत्विति, स गतः करणशालाम्, तत्र च तृतीयो दिवसो व्यवहार छिन्दतः, परिच्छेदं न गच्छति, द्वे सपत्न्यौ, तयोर्भर्त्तापरतः, एकस्याः पुत्रोऽस्ति इतराऽपुत्रा च, सा तं दारकं स्नेहेनोपचरति भणति च-2
For Private and Personal Use Only