________________
Shri Ma
Mahavir Jain Aradhana Kendra
श्रीदश
वैकालिकं
श्रीहारि०
वृत्तियुतम्
।। १७२ ।।
www.kobatirth.org
सिप्पेत्ति गयं, इयाणि उवाएत्ति, एत्थ दिट्टंतो चाणक्को, जहा चाणक्केण नाणाविहेहिं उवायेहिं अत्थो उवजिओ, कहं? -दो मज्झ धाउरत्ताओ०, एयंपि अक्खाणयं जहावस्सए तहा भाणियव्वं । उवाए त्ति गयं, इयाणिं अणिव्वेए संचए य एक्कमेव उदाहरणं मम्मणवाणिओ, सोवि जहावस्सए तहा भाणियव्वो । साम्प्रतं दक्षत्वं तत्सप्रसङ्गमाह- दक्षत्वं पुरुषस्य सार्थवाहसुतस्य पञ्चगमिति- पञ्चरूपकफलम्, शतिकं- शतफलमाहुः सौन्दर्यं श्रेष्ठीपुत्रस्य, बुद्धिः पुनः सहस्रवती- सहस्रफला मन्त्रिपुत्रस्य, शतसहस्राणि पुण्यानि - शतसहस्रफलानि राजपुत्रस्येति गाथाक्षरार्थः । भावार्थस्तु कथानकादवसेयः, तच्चेदं- जहा बंभदत्तो कुमारो कुमारामच्चपुत्तो सेट्ठिपुत्तो सत्थवाहपुत्तो, एए चउरोऽवि परोप्परं उल्लावेइ- जहा को भे केण जीवड़ ?, तत्थ रायपुण भणियं- अहं पुन्नेहिं जीवामि, कुमारामच्चपुत्तेण भणियं अहं बुद्धीए, सेट्ठिपुत्तेण भणियं - अहं रूवस्सित्तणेण, सत्थवाहपुत्तो भणड़- अहं दक्खत्तणेण, ते भांति अन्नत्थ गंतुं विन्नाणेमो, ते गया अन्नं णयरं जत्थ ण णज्जंति, उज्जाणे आवासिया, दक्खस्स आदेसो दिन्नो, सिग्घं भत्तपरिव्वयं आणेहि, सो वीहिं गंतुं एगस्स थेरवाणिययस्स आवणे ठिओ, तस्स बहुगा कइया एंति, तद्दिवसं कोवि ऊसवो, सो ण पहुप्पति पुडए बंधेउं, तओ सत्थवाहपुत्तो दक्खत्तणेण जस्स जं उवउज्जइ < शिल्पमिति गतम्, इदानीमुपाय इति, अत्र दृष्टान्तश्चाणक्यः, यथा चाणक्येन बहुविधैरुपायैरर्थ उपार्जितः, कथं?, द्वे मम धातुरक्ते, एतदप्याख्यानकं यथावश्यके तथा भणितव्यम् । उपाय इति गतम्, इदानीमनिर्वेदे संचये च एकमेवोदाहरणं मम्मणवणिग्, सोऽपि यथावश्यके तथा भणितव्यः । यथा ब्रह्मदत्तः कुमारः कुमारामात्यपुत्रः श्रेष्ठिपुत्रः सार्थवाहपुत्रः, एते चत्वारोऽपि परस्परमुल्लपन्ति यथाऽस्माकं कः केन जीवति?, तत्र राजपुत्रेणोक्तं- अहं पुण्यैर्जीवामि, कुमारामात्यपुत्रेण भणितं - अहं बुद्ध्या, श्रेष्ठिपुत्रेण भणित- अहं रूपितया, सार्थवाहपुत्रो भणति अहं दक्षत्वेन, ते भणन्ति अन्यत्र गत्वा परीक्षामहे, ते गता अन्यन्नगरं यत्र न ज्ञायन्ते, उद्याने आवासिताः, दक्षायादेशो दत्तः शीघ्रं भक्तपरिव्ययमानय, स वीर्थी गत्वा एकस्य स्थविरवणिज आपणे स्थितः, तस्य बहवः क्रयिका आयान्ति, तद्दिवसे कोऽप्युत्सवः, स नः प्रभवति पुटिका बद्धुम, ततः सार्थवाहपुत्रो दक्षत्वेन यद्यस्योपयुज्यते
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयमध्ययनं क्षुल्लिकाचारकथा,
निर्युक्तिः १८८-१९१
कथानिक्षेपे
अर्थकथा कथानकाश्च ।
।। १७२ ।।