________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। १७१।।
चारकथा,
१८८-१९१
अर्थकथा कथानकाचा
षट्त्रिंशल्लक्षणमाचारमिति सामर्थ्यागम्यते, यथास्थामं- यथासामर्थ्य यो ज्ञातव्योऽसौ वीर्याचार: आचाराचारवतो:कथञ्चिद- तृतीयमध्ययनं व्यतिरेकादिति गाथार्थः ।। अभिहितो वीर्याचारः, तदभिधानाचाचार इति, साम्प्रतं कथामाह
क्षुल्लिकानि०-अत्थकहा कामकहा धम्मकहा चेव मीसिया य कहा। एनो एक्कक्कावि योगविहा होइ नायव्वा ।। १८८।।
नियुक्तिः नि०- विजासिप्पमुवाओ अणिवेओ संचओ य दक्खत्तं । सामं दंडो भेओ उवप्पयाणं च अत्थकहा ।। १८९।।
कथानिक्षेपे नि०- सत्थाहसुओ दक्खत्तणेण सेट्ठीसुओ य रूवेणं । बुद्धीऍ अमञ्चसुओ जीवइ पुन्नेहिं रायसुओ।।१९०।। नि०- दक्खत्तणयं पुरिसस्स पंचगं सड़गमाहु सुंदेरं । बुद्धी पुण साहस्सा सयसाहस्साई पुन्नाई।।१९१ ।।
अर्थकथे ति विद्यादिरर्थस्तत्प्रधाना कथाऽर्थकथा, एवं कामकथा धर्मकथा चैव मिश्रा च कथा, अत आसां कथानां चैकैकापि *च कथा अनेकविधा भवति ज्ञातव्येत्युपन्यस्तगाथार्थः। अधुनाऽर्थकथामाह-विद्याशिल्पं उपायोऽनिर्वेदः सञ्चयश्च दक्षत्वं साम दण्डो भेद उपप्रदानं चार्थकथा, अर्थप्रधानत्वादित्यक्षरार्थः, भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदं- विजं पडुच्चऽत्थकहा जो है विजाए अत्थं उवज्जिणति, जा एगेण विज्जा साहिया सा तस्स पंचयं पइप्पभायं देइ, जहा वा सच्चइस्स विजाहरचक्कवट्टिस्स विजापभावेण भोगा उवणया, सच्चइस्स उप्पत्ती जहा य सडकुलेऽवस्थितो जहा य महेसरो नामं कयं एवं निरवसेसंजहावस्सए । जोगसंगहेसुतहा भाणियव्वं विज्जत्ति गयं । इयाणिं सिप्पेत्ति, सिप्पेणत्थो उवज्जिणइ त्ति, एत्थ उदाहरणं कोक्कासो जहावस्सए,
0 विद्या प्रतीत्यार्थकथा यो विद्ययाऽर्थमुपार्जयति, यावदेकेन विद्या साधिता सा तस्मै पञ्चकं प्रतिप्रभातं ददाति, यथा वा सत्यकिनो विद्याधरचक्रवर्त्तिनो विद्या- ॥१७१।। प्रभावेण भोगा उपनताः, सत्यकिन उत्पत्तिर्यथा च श्राद्धकुलेऽवस्थितो यथा च महेश्वरो नाम कृतम्, एतन्निरवशेष यथाऽऽवश्यके योगसंग्रहेषु तथा भणितव्यम् विद्येति गतम् । इदानीं शिल्पमिति, शिल्पेनार्थ उपाय॑ते इति, अत्रोदाहरणं कोकाशो यथाऽऽवश्यके ।
For Private and Personal Use Only