SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। २९४ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वयमादद्याद् आत्मनैव गृह्णीयादिति सूत्रार्थः ॥ ३१ ॥ अस्य दोषमाह - 'अत्तट्ट' त्ति सूत्रम्, आत्मार्थ एव जघन्यो- गुरुः पापप्रधानो यस्य स आत्मार्थगुरुर्लुब्धः सन् क्षुद्रभोजने बहु प्रभूतं पापं प्रकरोति, मायया दारिद्रं कर्मेत्यर्थः, अयं परलोकदोषः, इहलोकदोषमाह - दुस्तोषश्च भवति येन केनचिदाहारेणास्य क्षुद्रसत्त्वस्य तुष्टिः कर्तुं न शक्यते, अत एव निर्वाणं च न गच्छति इहलोक एवं धृतिं न लभते, अनन्तसंसारिकत्वाद्वा मोक्षं न गच्छतीति सूत्रार्थः ।। ३२ ।। एवं यः प्रत्यक्षमपहरति स उक्तः, अधुना यः परोक्षमपहरति स उच्यते- 'सिअ'त्ति सूत्रम्, स्यादेको लब्ध्वेति पूर्ववत्, विविधं अनेकप्रकारं पानभोजनं भिक्षाचर्यागत एव भद्रकं भद्रकं घृतपूर्णादि भुक्त्वा विवर्णं विगतवर्णमाम्लखलादि विरसं विगतरसं- शीतौदनादि आहरेद् आनयेदिति सूत्रार्थः ।। ३३ ।। स किमर्थमेवं कुर्यादित्यत आह- 'जाणंतु 'त्ति सूत्रम्, जानन्तु तावन्मां श्रमणाः शेषसाधवो यथा आयतार्थी मोक्षार्थी अयं मुनिः साधुः संतुष्टो लाभालाभयोः समः सेवते प्रान्तं असारं रुक्षवृत्तिः संयमवृत्तिः सुतोष्यः येन केनचित्तोषं नीयत इति सूत्रार्थः ।। ३४ ।। एतदपि किमर्थमेवं कुर्यात्तत्राह- 'पूअण 'त्ति सूत्रम्, पूजार्थं एवं कुर्वतः स्वपक्षपरपक्षाभ्यां सामान्येन पूजा भविष्यतीति यशस्कामी अहो अयमिति प्रवादार्थं वा, तथा मानसन्मानकाम एवं कुर्यात्, तत्र वन्दनाभ्युत्थानलाभनिमित्तो मानः- वस्त्रपात्रादिलाभनिमित्तः सन्मानः, स चैवंभूतः बहु अतिप्रचुरं प्रधानसंक्लेशयोगात् प्रसूते निर्वर्त्तयति पापं तद्गुरुत्वादेव सम्यगनालोचयन् मायाशल्यं च भावशल्यं च करोतीति सूत्रार्थः ।। ३५ । सुरं वा मेरगं वावि, अन्नं वा मज्जगं रसं । ससक्खं न पिबे भिक्खु, जसं सारक्खमप्पणो ।। सूत्रम् ३६ ।। पियए एगओ तेणो, न मे कोई विआणइ । तस्स पस्सह दोसाई, निअडिं च सुणेह मे ।। सूत्रम् ३७ ।। वढई सुंडिआ तस्स, मायामोसं च भिक्खुणो। अयसो अ अनिव्वाणं, सययं च असाहुआ ।। सूत्रम् ३८ ।। For Private and Personal Use Only पञ्चचममध्ययनं पिण्डैषणा, द्वितीयोद्देशकः सूत्रम् ३१-३५ मायाविनः कर्मबन्धः । सूत्रम् ३६-३८ सुराद्यासेवने दोषाः । ।। २९४ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy