________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
पशचममध्ययन पिण्डैषणा, द्वितीयोद्देशकः सूत्रम्
।।२९५॥
सुराद्यासेवने
निचुव्विग्गो जहा तेणो, अत्तकम्मेहिं दुम्मई। तारिसो मरणंतेवि न आराहेइ संवरं ।। सूत्रम् ३९।। आयरिए नाराहेइ, समणे आवि तारिसे। निहत्थाविण गरिहंति, जेण जाणंति तारिसं ।। सूत्रम् ४० ।। एवं तु अगुणप्पेही, गुणाणं च विवज्जए। तारिसो मरणंतेऽवि, ण आराहेइ संवरं ।। सूत्रम् ४१ ।। प्रतिषेधान्तरमाह-'सुरं वत्ति सूत्रम् सुरां वा पिष्टादिनिष्पन्नाम्, मेरकं वापि प्रसन्नाख्याम्, सुराप्रायोग्यद्रव्यनिष्पन्नमन्यं वा माद्यं रसं सीध्वादिरूपं ससाक्षिकं सदापरित्यागसाक्षिकेवलिप्रतिषिद्धं न पिबेद्भिक्षुः, अनेनात्यन्तिक एव तत्प्रतिषेधः, सदासाक्षिभावात। किमिति न पिबेदित्याह-यशःसंरक्षन्नात्मनः,यशःशब्देन संयमोऽभिधीयते, अन्ये तु ग्लानापवादविषयमेतत्सूत्रं अल्पसागारिकविधानेन व्याचक्षत इति सूत्रार्थः ।। ३६ ।। अत्रैव दोषमाह-'पियए'त्ति सूत्रम्, पिबति एको धर्मसहायविप्रमुक्तोऽल्पसागारिकस्थितो वा स्तेन: चौरोऽसौ भगवददत्तग्रहणात् अन्यापदेशयाचनाद्वा न मां कश्चिज्जानातीति भावयन्, तस्येत्थंभूतस्य पश्यत दोषानैहिकान् पारलौकिकांश्च निकृति च मायारूपां शृणुत ममेति सूत्रार्थः ॥ ३७॥ वड्डई'त्ति सूत्रम्, वर्धते शौण्डिका तदत्यन्ताभिष्वङ्गरूपा तस्य माया मृषावादं चेत्येकवद्भाव: प्रत्युपलब्धापलापेन वर्धते तस्य भिक्षोः, इदं च भवपरम्पराहेतुः,अनुबन्धदोषात्, तथा अयशश्च स्वपक्षपरपक्षयोः, तथा अनिर्वाणं तदलाभे सततं चासाधुता लोके व्यवहारतः चरणपरिणामबाधनेन परमार्थत इति सूत्रार्थः ।। ३८॥ किंच-'निचुव्विगो'त्ति सूत्रम्, स इत्थंभूतो नित्योद्विग्नः सदाऽप्रशान्तो यथा स्तेनः चौरः आत्मकर्मभिः स्वदश्वरितैः दर्मति:- दृष्टबद्धिः तादृशः क्लिष्टसत्त्वो मरणान्तेऽपि चरमकालेऽपि नाराधयति संवरं चारित्रम्, सदैवाकुशलबुद्ध्या तबीजाभावादिति सूत्रार्थः ॥ ३९॥ तथा-'आयरिए'त्ति सूत्रम्, आचार्यान्नाराधयति, अशुद्ध
0 सदा परित्यागे साक्षिणः केवल्यादयो ये तैः प्रतिसिद्धम्, अरिहंतसक्खियमित्याद्युक्तेर्भवन्त्येव ते साक्षिणः ।
|| २९५ ।।
1868808686DREAM
For Private and Personal Use Only